SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथमूत्रे [गूत्र ६०-६१ कारणे वसेज्जा - बितियपदमणप्पज्झे, गेलण्णुवसग्गरोहगद्धाणे । समणाणं असतीए, समणीपव्याविते चेव ॥३७७६।। अणप्पज्झो वसेज्जा, गिलाणं वा पडियरतो वसेज्जा, उवसग्गे वा जहा सो रायकुमारो संगुनो रोहए वा एक्का वसही लद्धा, अद्धाणपडिवष्णो वा संजयाण असती संजतिवसहीए वसेज्जा, अहवा - दो वि वगा श्रद्धाणपडिवन्ना वसेज्जा । अधवा - समणाण असतीते समगीहिं भाया पिया वा पवाविप्रो सो वसेज्जा ॥३७७६।। एमेव बितियभंगे, कंतारादीसु उवहिवाघाते । समणीणं ततियम्मि तु, वाघातो होति समणाणं ||३७८०|| बितियभंगे समणीण उवधीउवघातो । ततियभंगे समणाण उबहिउवघाप्रो ॥३७८०।। चतुसु वि भंगेसिमे दोसा - संचरिते वि हु दोसा, किं पुण एगतरणिगिण्णि उभो वा।। दिट्ठमदट्ठव्वं मे, दिद्विपयारे भरे खोभो ॥३७८१।। पढमभंगे उभये वि संचरिते वीसत्यादि पालावातिया य दोसा, किं पुण बितिय-ततिय-उभयणि गिण्णे य, सविसेसा दोसा । संजतो संजती वा चिंतेति - दिटुं प्रदढव्वं मे अंगादाणादि । सागारिए य दिद्विपयारेणं चित्तक्खोभो भवति । खुभिप्रो अणायारपडिसेवणं करेज्ज ॥३७८१।। आयपर उभयदोसा, बितिए भंगे न कप्पती वितियं । विहिमुट्ठवत्थदाणं, ठाणाति चएति एगत्थ ॥३७८२॥ एमेव ततियभंगे, अद्धाणे उवसयस्स तु अलंभे । खुड्डातिमझे समणी सावयभयचिट्ठणादिसु ॥३७८३।। एमेव चरिभभंगे, दोसा जयणा तु दब्भमादीहिं । सभयम्मि मज्झे समणी, जिरवाए मग्गतो एति ।।३७८४॥ पुचद्धं कंठं। दुहतो वाघातो पुण, चतुत्थभंगम्मि होति नायव्यो। एमेव य परपक्खे, पुव्वे अवरम्मि य पदम्मी ।।३७८॥ पुव्वद्धं कंठं । परपक्खो गिहत्थिअन्नतिथिणीयो । तेमु एवं चेव चउभंगो दोसा य । एगतरे उभयपक्खे वा विवित्त वत्थाभावे खंडपत्त-दब्भ-वीवर-हत्यपिहणादि जयणा कायव्वा । सावयभयादीम य संजइयो मज्झे छोढुं ठाणाती चेतेज्जा ॥३७८५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy