SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३७४७-३७५३ ] एकादश उद्देशक: २७६ अट्ठिमादि अप्पसत्थदव्वा, ऊसरमादि अप्पसत्थखेत्तं, रित्तातिहिमादी अप्पसत्थकालो, विट्टिमादी अप्पसत्थो भावो। एते अप्पमत्थे मोत्तुं पसत्थेसु दव्वादिएसु पवा विजति । तस्स गुरुणो य अणुकूलेसु ताराबलचंद्रबलेसु । जाव य दव्वादिया पसत्था ण लभंति ताव फासुगाहारं धरेंति । सन्नातगभया वा तुरंतो पसत्थलग्गबलेण पवावविज्जति । उभयसाहगे अलब्भमाणे गुरू आणुकूले पव्वाविज्जति । "अहजातेण" ति सणिसेज्ज रयोहरणं मुहपोत्तिया चोलपट्टो य एयं अहा जातं दातुं वा । (सूरी सेहं विज्जाए अभिमंतइ सत्तवारा) वामपासट्ठियस्स प्रायरितो भणाति - इमस्त साधुरस सामाइस्स पारुहावणं करेमि काउस्सग्गं । अण्णे भणंति - उच्चारावणं करेमि; उभयधा वि अविरुद्धं, अन्नत्थूससिएणं जाव वोसिरामि ति, लोगस्सुजोयगरं चिंतित्ता णमोऽरहताणं ति पारित्ता, लोगस्सुजोयगरं कड्डित्ता पच्छा पत्रावणिज्जेण सह सामाग्यसुनं तिक्खुत्तो कड्डति, पच्छा सेहो इच्छामि खमासमणो ति वंदति । वंदिय पुबुट्टितो भगाति - "संदिसह किं भणामो" ? गुरुवयणं "वंदित्ता पवेदोह", ताहे वंदिय पच्चुट्टितो भणाति - "तुम्हेहि मे सामाइयं प्रारुहियं, इच्छामि अणुमटिं।" गुरुवयणं - 'नित्थारगपा रगो गुरुगुणेहिं वदाहि" त्ति ॥३७५१।। तिगुणपयाहिणपादे, नित्थारो गुरुगुणेहि वट्टाहि । अणहिंडते सिक्खं, सम्मयणीतेहि गाहेति ॥३७५१।। ताहे वंदति, वदित्ता णमोक्कारमुच्चारतो पयाहिणं करेति, पादेमु णिवडति । एवं बितियं ततियं च वारस । ताहे साधूग णिवेदाविजति । एक्केकस्म तरतो वा समुदिताण वदिउं सो भगाति - "गुरुहि प्रारयिं मे सामाइयं, इच्छामि प्रणमट्टि"। ते भणति -- "नित्था रगपारगो होहि, पायरिय गुगे सु वसु" एसा मुडावणा । इयाणि 'सिक्खा "२सिक्खा य तहिं पयत्तेणे' ति, सा दुविहा - प्रारोवण-गहणसिक्खा य। दुविहं पि सिक्ख अहिडतो गाहिज्जति । को तं गाहेति ? जे तस्स सम्मता गीता य ते गाहिति, तेनि असति प्रणीतो वि सम्मतो, तेसि पि असति प्रणो वि गाहेति । एते एक्केक्के वितहं करेमाणो चउलहु । सिक्खा य गाहा ॥३७५१।। इयाणि ""उवदावणा" - अप्पत्ते अकहित्ता, अणभिगतऽपरिच्छतिक्कमे पासे । संथरणे हिंडावण, एक्केके हुंनि चउगुरुगा ॥३७५२।। "अप्पत्ते" ति अस्य व्याख्या - अप्पत्तं उ सुतेणं, परियाए उट्टवेते चउगुरुगा । आणादी कायवहो, ण य पढति अकप्पियो जं च ॥३७५३।। १ गा० ३७४६ चू० । २ गा० ३७४८ । ३ गुरु । ४ गा० ३७४६ चू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy