SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र- ८५ विं जाहे सत्यपरिण्णा सुत्ततो अधीता ताहे उवद्वावणापतो भन्नति । दसवेयालियमुप्पत्तिकालतो पुण जाहे छज्जीवणिया अधीता तं जो सुतेग अप्पत्ते पव्वज्जापरियाते उवटुवेति तस्स उवटुवेंतस्स गुरु तवकालेहिं दोहिं गुरुगं । उच्चे द्वावणा उत् प्राबल्येन वा ठावणा उट्ठावणा । " प्राणादी" विराधणा, तो वा छज्जीवनिकाए वति, "उट्ठावितोमि" त्ति सेसं ण पढति, श्रपढतोय पिंडादियाण कप्पितो, तेनाणियस्स य परिभोगे पच्छितं जं तं च पावति, उवटुवेंतो न वेयावच्चं करिज्जति "चकप्पिड' ति ।।३७५३॥ २८० ""अकहेत्ता" अस्य व्याख्या - सुत्तत्थ कहेता, जीवाजीवे य पुण्ण पावं च । उट्ठाणे चउगुरुगा, विराहणा बहुगजाणते || ३७५४॥ सुत्तस्स त्यो सुत्तत्थो, इमे पुढवादिया जीवा, इमे धम्मा दिया श्रजीवा, आसवो, बंधो, पुण्णं, पावं, संवरो, णिज्जरा, मोक्खो, नवपयत्था सभेदा कम्मबंधभेदहेतवां कहेति । जो एवं सुत्तत्थं प्रकत्ता उवट्ठावेंतस्स च गुरु ं तवगुरु, प्रत्थं च असुतो बहुविहं विराहणं करेति, साय प्रव्पत्तसुत भणिया ।। ३७५४॥ "प्रणंभिगते" त्ति प्रस्य व्याख्या अभिगयपुण्णपावं, उबटुवेतस्स चउगुरू होंति । श्राणादिणो विराहण, मालाए होति दिट्ठतो || ३७५५ ।। पुणपाव गहणतो नवपयत्या गहिता, प्रणभिग्गाहिता जस्स णो सद्दहति त्ति णेयगहणत्तणेण वा कहिज्जमाणे णो लद्धा तं च उवट्टावेति तस्स चउगुरु कालगुरु | प्राणादी दोसा । श्रसद्दहंतो वा छज्जीवनिकाय विराहणं करेज्ज । सो य महव्त्रयाण जोग्गो । - कहं दितो होति मालाए ? - जहा पंचवण्णसुगंधपुष्पमाला पउमुप्पलोवसोभिया उद्धसुक्कखाणु माइताण सोभति तहा पंचमहव्वयमाला सभावेणोवसोभिता तस्स न सोभति ।। ३७५६ ।। • अपरिच्छि" त्ति अस्य व्याख्या Jain Education International जतो भण्णति - - - उल्लमि य पारिच्छा अभिगए भाऊण तो वए देति । एक्क्कं तिक्खुत्तो, जो ण कुर्णाति तस्स चउगुरुगा ||३७५६ ॥ उल्लम्मिय परिच्छति एस आउक्काते परिच्छा गहिता, तद्ग्रहणातो सेसकाए वि परिच्छा कायव्वा ।। ३७५६ ।। उच्चारात अथंडिल, वोसिरठाणादि वा वि पुढवीए । नदिमादि दगसमीवे, सागणि उद्दित्त तेउम्मि || ३७५७|| जदा उच्चारपासवणं करेति तदा से प्रथंडिलं सचित्ता य पुढवि दंसिज्जति । " एत्थ वोसिराहि" ति । एवं उद्धद्वाण- णिसीय तुयट्टणं करेंतस्स जति गच्छति तो सद्दति । १ गा० ३:५२ । २ गा० ३:५२ । ३ गा० ३७५२ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy