SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-८५ जति प्रणलो पव्वावितो "सिम" त्ति प्रजाणया जाणया वा कारणेण सेसं पणगं णायराविज्जति । तं च इमं मुंडावण सिक्खावण उट्ठावण संभुंजण संवासे त्ति । सो एयस्स पणगस्स णायरणजोगो । अध मायरावेति तो पन्वावणपदे 'पुव्ववन्निए दोसे पावति -- जत्थ जत्थ चउगुरु तत्थ तत्थ सुत्तणिवातो । सेसा पच्छिता सीसविकोवणट्ठा कहिया ।।३७४६।। जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं वा अणलं उवट्ठावेइ उवट्ठावेंतं वा सातिज्जति ॥सू०॥८॥ नायगमनायग वा, सावगमस्सावगं तु जे भिक्खू । अणलमुवट्ठावेई, सो पावति प्राणमादीणि ॥३७४७॥ सूत्रार्थः पूर्ववत् । प्रणलं उव्वट्ठावेतस्स प्राणादी दोसा चउगुरुगं च । चिट्ठउ ताव उवट्ठावणाविही । पन्नााणाविही ताव णाउमिच्छामि ॥३७४७॥ - पुच्छा सुद्धे अट्टा, वा सामाइयं च तिक्खुत्तो। सयमेव उ कायव्वं, सिक्खा य तहिं पयत्तेणं ॥३७४८॥ जाव उवद्वाति पव्वज्जाए सो पुच्छिज्जति - "कोमि तुमं, कि पव्वयसि, किं च ते वेरग्गं ? एवं पुच्छितो जति प्रणलो ण भवति तो सुद्धो पव्वज्जाए कप्पणिज्जो। ताहे से इमा साहुचरिया कहिज्जति ॥३७४८।। गोयरमचित्तभोयणसज्झायऽण्हाणभमिसेज्जादी। अब्भुवगय थिरहत्थो, गुरू जहण्णेण तिण्णट्टा ॥३७४६॥ गोयरे ति दिणे दिणे भिक्खं हिंडियव्वं । जत्य जं लभइ तं प्रचित्तं घेत्तव्वं, तं पि एसणादिमुद्ध, प्राणियं पि बालबुड्ढसेहादिएहि सह संविभागेण भोत्तव्वं । निच्च सज्झायज्झाणपरेण होयव्व । सदा प्रहाणगं, उदुबद्धे सया भूमिसयणं, वासामु फलगादिएमु सोतव्वं । अट्टा रससीलंगसहस्सा घरेयव्वा, लोयादिया य किलेसा प्रणेगे कायव्वा । एयं सव्वं जति अब्भुवगच्छति तो पवावेयन्वो ॥३७४६॥ एसा पव्वाव. णिज्जपरिक्खा पव्वावणा भण्णति। ___ इयाणि "मुडावणा" - सोहणे दिवसे चेतियाण पूरमो पदबावणिज्जं । अप्पणो वामगपासे ठवित्ता चेइए वंदित्ता परिहियचोलपट्टस्स रयहरणं दंति । ताहे "अट्ट" ति ग्रस्य व्याख्या - जो थिर हत्थो मायरितो तिग्नि अट्टातो गेहति, समत्यो वा सव्वं लोयं करेति, प्रसति पायरियस्त थिर त्यस्म, अन्नो पवावेति ॥३७४६।। थिरहत्थो तस्स लोयकरणं मामाइयं च इमेरिसे ठाणे कज्जति - दव्यादी अपसत्थे, मोतु पसत्थेसु फासुगाहारं । लग्गाति व तूरंते, गुरुअणुकूले वऽहाजायं ॥३७५०॥ १ गा० ३७४६ । २ गा० ६७४८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy