________________
भाष्यगाथा ३७२१-३७२५]
एकादश उद्देशकः
२७५
अपडुप्पण्णो बालो, बिअट्ठवरिसूणो अहव अणिविट्ठो।
अम्मापितु-अविदिण्णो, ण कप्पति तत्थ वऽण्णत्थ ॥३७२८।। अपडुप्पणो अदुवरिसो किं वाधिको वा बिअट्ठवरिसूणं वा सोलसवरिसूणं अवंजणजातं ।
ग्रहवा - अणिविटुं अविवाहितं एतप्पगारं अम्मापितिप्रविदिणं । तत्थ वा गामे अण्णत्थ त ! कप्पति पवावेतु । अह णिप्फेडे तो तं गिप्फेडगतेणं वियाणाहि ।।३७२८।। इमे एत्थ तेणगविगप्पा -
तेणे य तेणतेणे, पडिच्छगपडिच्छगे य णायव्वे ।
एते तु सेहणिप्फेडियाए चत्तारि उ विगप्पा ||३७२६।। इमं वाखाणं -
जो तं तु सयं णेती, सो तेणो होति लोगउत्तरिते ।
भिक्खातिए गतम्मि उ, हरमाणो तेणतेणो उ ॥३७३०॥
अपप्पन्न बालं हरतो तेणो। स तेणो तं सेहं वाहि गामादियाण ठवेत्ता अप्पणा भिक्खस्स पविट्रो. एत्यंतरे जो तं सेहं प्रणो उप्पोसेत्ता हरति सो तेणतेणो ।।३७३०।।
तं पुण पडिच्छमाणो, पडिच्छतो तस्म जो पुणो मूला ।
गेण्हति एगंतरितो, पडिच्छगपडिच्छगो सो उ॥३७३१॥ तेणस्स तेणतेणस्स वा जो पडिच्छति स पडिच्छगो, पडिच्छगस्स जो पुगो अन्नो पडिच्छाति स पडिच्छगपडिच्छगो भण्णति । इह संतरमेव एगंतरं भण्णति ।
अन्ने भणति - "गेहति एगंतरिउ" ति, तेणस्स पडिच्छमाणो तेणपडिच्छम्रो एक्के कोण अंतरिता पडिच्छगा भवतीत्यर्थः ।।३७३१।। सेहणिप्फेडियं करेंतस्स चउगुरु । ग्राणादी दोसा इमे य -
अम्मा पियरो कस्स ति, विपुलं घेत्तूण अत्थसारं तु । रायादीणं कहए, कहियम्मि य गिण्हणादीया ॥३७३२।। कंठा विप्परिणमेव सण्णी, कोई संबंधिणो भवे तस्स ।
विप्परिणता य धम्मं, मुएज्ज कुज्जा व गहणादी ॥३७३३॥ मेहमवहडं नातुं सन्नी विपरिणमेज्जा, सेहस्स वा संबंधी ते य विपरिणता धम्म मुएज्ज, रायमादिहि वा गहणादि कारवेज्जा ॥३७३३।।
णि फेडणे सेहस्स तु, सुयधम्मो खलु विराहितो होति । सुयधम्मस्स य लोवा, चरित्तलोवं वियाणाहि ॥३७३४॥ आयरिय उवज्झाया, कुलगणसंघो तहेव धम्मो य । सव्वे वि परिचत्ता, सेहं णिप्फेडयंतेणं ॥३७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org