SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसू [ सूत्र - ८४ बितियभंगे धणं अछिण्णं एवं श्रभंगा कायव्वा । एतेसि श्रदृण्हं भंगाणं वावारे छिष्णे छिणे वा काले विछिण्णाच्छिणे सक्तीण पुरतो साविते धणे छिण्णे गहिते प्रकए य कम्मे न दिवखति, सेसेसु दिक्खेंति । तेय सेसा वि चउत्थ छटुभंगा । २७४ G अधवा - "सेस" त्ति असु वि भंगेसु सक्खिपुरतो असा विए घणे छिष्णे छिणे वा श्रगहिते कए कए वा कम्मे दिखेंति ।।३७२३|| इदाणि पुणो एयं चैव विसेसेति गहिते व हिते वा, छिण्णधणे साविए ण दिक्खति । farad कप्पति, गहिते वा अगहिते वा वि ॥ ३७२४|| पढम-तिय- पंचम सत्तमे ये वावारकालेसु छिण्णा छिष्णेसु सक्खिपुरतो सावितेसु गहिते अगहिते वा छिण्णे धणे ण दिक्खति । किं कारणमुच्यते - सो भणेज - "मए सक्खिपुरतो सावितं" ति अन्नं च "मए मनो विन गहितो तुज्भ अभाए" त्ति । श्रखिष्णे पुण धणे कप्पति, किं कारणं ? जम्हा मोल्लस्स परिमाणं न कयं. अकते य परिमाणे ववहारो लब्भति ॥ ३७२४॥ "" इस्सरे" त्ति श्रस्य व्याख्या - जत्थ पुण होति छिन्नं, थोवो कालो व होति कम्मस्स । तत्थ अणिस्सरे दिक्खा, ईमरो बंधं पि कारेजा ||३७२५|| धणं च छष्णं, बहुं च कम्मं कयं, थोवं च सेसं, कालो वि थोवो अच्छति, एरिसे कम्मे कम्पलि जति प्रणोसरो तो दिक्खिजति । ईसरो पुण थोवं कम्मसेसं बला बंधितुं पि कारावेज || ३७२५ ।। किं कारणं - इस्सरे ण कप्पति । अणीसरे कप्पइ ? ततो भन्नति घेत्तं समयसमत्थो, रायकुले अत्थहाणि कड़ते । फेल्लस्स तेण कप्पति, रोद्दोरसवीरिते वा वि || ३७२६|| तं पव्वावितं सेहं सो दरिदो सयं अप्पणी घेत्तुमसमत्थो । अव सो दरिदो रायकुलं गच्छति दूतगेण कडुति, तत्थ धणक्खतो भवति, द्रव्याभावात्तं ण करोति फेल्लो दरिद्दो, तम्स तेण कप्पति । इस्सरो पुण कढइ, श्रभिणिवेसा उक्कोडं (चं) पि दातुं । जो पुण दरिद्दो रौद्रः उरस्सेण वा बलेण जुत्तो मा वघबंधोद्दवणं करेस्सति तेण फेल्लस्स वि ण कप्पति ॥ ३७२६ || "भयगे" त्ति गतं । इयाणि "सेहणिफेडिता " - Jain Education International ततियव्वयाइयारे, णिण्फडग तेणियं वियाणाहि । अतिसेसियम्मि भयणा, अमूढलक्खे य पुरिसम्मि ||३७२७॥ सेहणिफेडियं जो करेति सी ततियं वयं प्रदिण्णादाण वेरमणं प्रतिचरति । तं केरिसं ? कहूं वा फितो ततियश्वतं प्रतिचरति ? १ गा० ३७२२ । २ गा० ३५०७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy