SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३७१३-३७२३] एकादश उद्देशक: २७३ एतेसि चउण्ह वि सरूवमिणं - दिवसभयो उ विप्पति, छिण्णेण धणेण दिवसदेवसियं । जत्ता उ होति गमणं, उभयं वा एत्तियधणेणं ॥३७१६॥ काले छिण्णो सव्वदिणं धणं पच्छिण्णं रूबगेहिं तुमे मम कम्म कायव्वं । एवं दिणे रिण भयगो घेप्पति । सो दिणे अपुणे णो कप्पति पव्वावेतुं । इमो जत्ताभयगो - दसजोयणाणि मम सहारण एगागिणा वा गंतव्वं एत्तिएण धणेण, तितो परं ते इच्छा 1 अन्ने उभयं भणंति - "गंतव्वं कम्मं च से कायव्वं" ति ।।३७१६।। इमो कव्वालभयगो - कव्वाल उड्डमादी, हत्थमितं कम्ममेत्तियधणेणं ।। एच्चिरकालोच्चत्ते, कायव्वं कम्म जं बेंति ॥३७२०॥ कव्वालो, खितिखाणतो उड्डमादी, तस्स कम्ममप्पिणिजति, दो तिणि वा हत्था छिन्न अछिन्न वा एत्तियं ते धणं दाहामि त्ति ।। इमो उच्चत्तभयगो - तुमे ममं एच्चिरं कालं कम्मं कायव्वं जं जं अहं भणामि, एत्तियं ते धणं दाहामि त्ति ।।३७२०॥ इमा जत्ताभयगे पव्वावणविही - कतजत्तगहियमोल्लं, गहिते अकयम्मि नत्थि पवजा । पव्वाते गुरुगा, गहिते उड्डाहमादीणि ॥३७२१॥ कयाए जत्ताए गहिए मोल्ले प्रगहिए वा कप्पइ पवावेउं, गहिए मुल्ले अकयाए जत्ताए णो कप्पति । सेसं कंठं। कव्वालो वि एवं चेव ।। उच्चत्तभयगो वि काले अपुन्ने न दिक्खिजति ॥३७२१॥ इयाणि कम्मोबद्धभयगाण य जे कप्पंति न कप्पति वा ते भंगविगप्पेण विसेसिता. भणंति - छिण्णमछिण्णे व धणे, वावारे काल इस्सरे चेव । सुत्तत्थजाणएणं, अप्पाबहुयं तु णायव्वं ॥३७२२।। पुव्वद्धस्स इमा विभासा - वावारे काल धणे, छिण्णमछिण्णे व अट्ठ भंगा तु । सावित गहिते अकए, मोत्तुं सेसेसु दिक्खंति ॥३७२३॥ छिण्णो वावारो, छिण्णो कालो, छिण्णं घणं, छिण्णं नाम अमुगं कम्म कायब्वं, एत्तिगं कालं एत्तिएण धणेणं ति । एस पढमभंगो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy