SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २७२ सभाष्य - चूर्णिके निशीथसूत्रे कम्मे सिप्पे विज्जा, मंते य परूवणा चउन्हं पि गोवालउडमादी, कम्मम्मि उ होंति उब्बद्धा ||३७१३॥ सिप्पा दोहं विज्जामंताण य दोण्हं भेयपरूवणा कज्जति । तेणं चउगहणं । अणुवएसव्वगं गोपालातिकम्मं श्रारितोव एसपुव्वगं रहगारतुन्नगारादी मिप्पं । लेहादिया सउणरूयपज्जवसाणा बावतरि कला विज्जा, देवयसमयनिबद्धो मंतो । ग्रहवा - इत्थिपुरिसाभिहाणा विज्जामंता । अवा - संसाहणा विज्जा, पढणसिद्धो मंतो । दुगमादि दव्वनियरा विद्देसण-वसीकरण उच्छादण रोगावणायणकरा व जोगा । इत्थ गोपालादीकम्मे छिन्नगा कालतो, मुल्ले गहिते श्रग्गहिते वा, काले प्रसंपन्ने ण कप्पति दिक्खिउं, नेकपति, श्रच्छिनकालतो कए कम्मे गहिते वा ग्रग्गहिते वा मुल्ले कप्पति ॥ ३५१३।। सिप्पाई सिक्खतो, सिक्खावेंतस्स देति जो सिक्खे | हिम वि सिक्खम्मी, जचिरकालं तु बद्धो ||३७१४ || श्रादिग्रहणातो विज्जामंत जोगा सिक्खतो सिक्खवेंतस्स केवगादि दव्वं देति, सो य जति तेण एवं उन्बद्धो जाव सिक्खा तांत्र तुम ममायत्तो । तम्मि सिक्खिते न कप्पति, सिक्खिए कप्पति । अध एव उब्बद्धो सिक्खिए वि उवरि एत्तियं कालं ममायण भवियव्वं, तम्मि काले अपुन्ने ण कप्पति पुत्रे कप्पति, ।। ३७३४ ॥ एमेव य विज्जाए, मंते जोगे य जाव बद्धो । तावति काले ण कप्पति, सेसयकालं श्रणुष्णातो ||३७१५|| अंतरा पव्वावेंतस्स इमे दोसा - बितियपदं - मुक्को व मोइतो वा, हवा वीसज्जितो गरिंदेणं । श्रद्धाणपरविदेसं, दिक्खा से उत्तिम वा || ३७१७|| कंठा । गतो उब्बद्धो । [ सूत्र-८४ बंध- वहो रोहो वा, हवेज्ज परिताब - संकिलेसो वा । बद्धगम्मि दोसा, अवण्णसुत्ते य परिहाणी ||३७१६ || कठा उम्बद्ध भयगाणं इमो विसेसो- "कुणतु व संपदं उबद्धो भयो पुण भत्तीए वे पंते । उब्बद्धग-भयगाणं, एस विसेसो मुणेयव्वो ॥ इयाणि ""भयगो” Jain Education International दिवसभयए य जत्ता, कव्वाले चेव होंति उच्चत्ता । भगतो चउत्रिहो खलु, न कप्पती तारिसे दिक्खा ||३७१८ || भयगो चउव्विहो - दिवसभयगो जत्ताभयगो कव्वालभयगो उच्चत्तयभयगो य । एस ताव संखेवतो हि विन कप्पति दिवखेउं ॥ ३७१८ || १ गा० ३५०७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy