________________
1
माध्यगाथा ३७०२ - ३:१२ ]
कम्म गिता
-
पोसग - संपर-ड- लंख - वाह- सोगरिंग- मच्छिया कम्मे ।
पदकारा य परीसह, रयगा कोसेज्जगा सिप्पे || ३७०८ ||
इत्थी मयूर कुक्कुडपोसगा, संपरा व्हाविगा, सोधगा, गडा गाडगाणि णाडेन्ता, लंखा वंसवरत्तारोगा, वाहो एग दुग- तिगादिणो धणुवग्गहत्था, मिगलुढगा मिए वागुराहि वहेत्ता, वागुरिया सुणकारगा, सोगरगा खट्टिका, मच्छरगाहगा मच्छिक्का, एते कम्मजु गिता ।
पदकारा चम्मकारा, परीषहा पहाविता, वत्यसोहगा रयगा, वेडयकारिणो कोसेज्जा । एते सिप्पजु गिता || ३७०८ ।।
सरीरजु गिता इमे
-
एकादश उद्देशक :
हत्थे पाए कण्णे, नासा उट्ठे विवज्जिया चेव ।
वामणग- वडभ-खुजा, पंगुल- कुंटा य काणा य || ३७०६॥
सर्वगात्रहीनं वामनं पृष्ठतोऽग्रतो वा विनिर्गतसरीरं वडभं, सर्वगात्रमेगपार्श्व हीनं कुब्जं गंतुमसमर्थः, पादजंघा हीनः पंगु होनहस्तः कुंट:, एकाक्षः काण: ।।३७०६ ।।
पच्छा वि होंति विगला, आयरियतं न कप्पती तेसिं । सीसो ठावेयव्वो, काणगमहिसो य णिण्णन्मि ||३७१०।।
जदि पच्छा सामण्णभावद्वितो सरीरजुंगितो हवेज्जा सो परिवज्जो, जति सो प्रायरियगुणेहि उad तहावि श्रायरियो न कायव्वो ।
बितियपदे दिक्खेज्जा -
अह पच्छा प्रायरितो विगलो हवेज तेण सीसो ठावेयन्त्रो । अप्पणा श्रप्पगासभावो चिट्ठति । जो चार स काण महिसो । जहा सो घणे गड्डाए वा प्रप्तगासे चिट्ठति, तहा गुरू वि । प्राणादी प्रयस प्रकित्तिमादी य दोसा भवंति तम्हा णो दिक्खियब्वो ||३७१०।।
जाह य माहणेहिं परिभुत्ता कम्मसिप्पपडिविरता |
श्रद्धाणपरविदेसे, दिक्खा से उत्तिम वा ।। ३७११ ॥
२७१
इदाणि "" उब्बद्धो".
Jain Education International
"
जाहे जातिजुगितो महायणमाहणेहि परिभुत्तो ताहे दिविखज्जति कम्म- सिप्पजुंगिता कम्मसिविरता माहादिभुत्ता तथा दिविखज्जति । सरीरजुंगितो प्रदिक्खियव्वो । उत्तिमट्टे वा ॥ ३७११ ॥ "जुंगिए" गतं ।
कम्मे सिप्पे विज्जा, मंते जोगे य होति उवचरओ | उब्बद्धओ उ एसो, न कप्पए तारिसे दिक्खा ||३७१२॥
एस पंचविधो उवचरगभावेण बद्धो उपचारकः, प्रतिजागरक इत्यर्थः ।। ३७१२ ॥
१ गा० ३५०७ ।
For Private & Personal Use Only
www.jainelibrary.org