SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २७६ ॥ ३७३५० सभाष्य - चूणिके निशीथसूत्रे [ सूत्र- ८४ रायादि रुट्ठो स तेसि कडगमद्दं करेज्ज । तम्हा मातापित्रेण प्रदत्ता सेहणिफेडिया ण कायन्त्रा बितियपदेण य करेजा । ""प्रति सेसमम्मि भयणे" त्ति अस्य व्याख्या - होहिति जुगप्पहाणो, दोसा य न केयि तत्थ होहिंति । desतिसी दिखे, मोहहत्थो उ तत्थेव || ३७३६॥ जो श्रोहिमा दिप्रतिसयणाणी जाणति एस नित्थारगो जुगप्पहाणी होहिति दोसा य ण केति भविस्संति, ते अतिसयी दिक्खति । श्रह जानाति होहिति दोसा तो ण पव्वावेति । एस भयणा । श्रमूढलक्खो वा प्रायरिश्रो प्रमोहहत्यो जं सो पव्वावेति सो अवस्सं णित्थरति न य केति दोसा उप्पज्जेति तं च नान्यत्र नयन्तीत्यर्थः || ३७३६ || सेहणिप्फेडिता अट्ठारस पुरिसेसु त्ति गतं । इयाणि पुंसया दस ते पुरिसेसु चेव वृत्ता नपुंसगदारे । 1 जे जति पुरिसेसुं वुत्ता ते चेव इहं पि । किं कतो भेदो भन्नति तहि पुरिसाकिती, इह गहणं सेसयाण भवे । इयाणि "४वीसं इत्थीग्रो, तस्स बालादी अट्रारस इत्थीतो जहा पूरिता याणि गुव्विणी बालवच्छाय - जे के अणलदोसा, पुव्वं भणिता मए समासेणं । ते चैव परिसेसा, गुव्विणि तह बालवच्छाए || ३७३७॥ . जे एते हेट्ठा प्रणलाणं बालादी दोसा वन्निया ते गुब्विणी बालवच्छाए भाणियव्वा । कहं ? उच्यते - गुब्विणीए बालदोसो भविस्सो, बालवच्छाए पुण वट्टमाणो चेव बालदोसो, नपुंसगा वि ते होज्जा ॥ ३७३७॥ सा वि भइयव्वा इमे मोत्तु मोण णवरि वुड्डू, सरीरजडं च चोरमवगारिं । दासमणत्तं च तहा, श्रबद्धाती य जे पंच ॥ ३७३८॥ । उब्बद्धाइ पंच इमे - उब्बद्धगो भयगो सेहणिप्फेडिया गुब्विणी बालवच्छा य । एतेसु सव्वेसु न भवंति ||३७३८ || Jain Education International वसा पुण अणला, भइयव्वा तह य गुव्विणा य भवे । कायभवत्थो बिंब, विकित वेयणम्मि व मरेज्जा ॥ ३७३६|| विसेस सिय प्रत्थि सिय नत्थि । इमे गुब्विणीते चेव दोसा, स्त्रीकाये भवति आस्था कायभवस्थो उक्कोसेण द्वादशवर्षाणि गर्भत्वेन तिष्ठतीत्यर्थः । हस्त-पाद-कर्णं नासाक्षिविवर्जितं बिंबं मृगावती पुत्रवत्, वैकृतं सर्पादिवत् भवेत्, पसवकाले वेदणाए वा मरेज्ज || ३७३६ ।। १ गा० ३७२७ । २ गा० २२७ । ३ गा० २२७ । ४ गा० ३५०७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy