SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३६७८-३६८७ ] एकादश उद्देशकः पुच्छति कहिं गतो गुरू ? न कहेंति साहवो । सो अन्नो सोच्चा गतो जत्थ गुरवो । तह कहियं - प्रज्ज चेव कालगतो परिट्ठवितो । ताहे ते पुच्छति - कत्थ से सरीरयं ? गुरुणा पुव्वकहितो चिंधेहि उवलक्खितो सो एसो पावो त्ति । तेण किं करेसि ? पेच्छामि से सरीरं ति । ताहे दंसितो, सह ते साहुणा गुविलट्ठाणठिताण परिचरितो "किमेस काहिति " त्ति पेच्छति । उवट्ठितो तु गोलोवलं कड्डिऊण दंते व धंतो भणाति - " सासवणालं खासि" त्ति, एयं करेंतो दिट्ठो । इयाणि ""मुहणंतगे" त्ति - मुहणंतगस्स गहणे, एमेव य गंतु निसि गलग्गहणं । सम्मूढेणितरेण वि, गलते गहितो मया दो वि || ३६८५|| एगेण साहुणा प्रतीव लट्ठ मुहणंतगं प्राणियं तं गुरुणा गहियं । एत्थ वि सव्वं पुव्ववक्खाणगसरिसं । णवरं - तं मुहणंतगं च पच्चष्पिणंतस्स ण गहियं । जीवंते य गतो रायो साधुविरहं 'लभित्ता "मुहणंतगं गेहसि" त्ति भणतो गाढं गले गिण्हति, संमूढेण गुरुणा विसो गहितो, दो वि मता ।। ३६८५॥ २ इयाणि " उलुगच्छि" त्ति - २६५ अत्थंग विसिव्यसि, उलुगच्छी अच्छि उक्खिणामि तुहं । पदमगमो नवरि इहं, उलुयच्छीउ त्ति ढोक्केति || ३६८६ ॥ एगो साहू प्रत्थंग सूरिए सिव्वंनो गुरुणा भणितो "पेच्छसि त्ति उलुगच्छी ?" सो रुट्टो भणानि “ एवं भणतस्स ते दो वि अच्छीणि उद्धरामि " । एत्थ वि सव्वं पढमसरिसं । णवरं रयोहरणातो प्रयोमयं कीलियं कड्डिऊण दो वि ग्रीणि उद्धरितु ढोकेति ।। ३६८६ ।। इयाणि "सिहिरिणि" त्ति - सिहिरिणि लंभाऽऽलोयण, छिंदिते सव्वातियंते उग्गिरणा । भत्तपरिण्णा अण्णं, ण गच्छती सो इहं णवरं ।। ३६८७|| 9 एगेण साहुणा उक्कोमा भज्जिना लडा, गुरुणो ग्रालोइया, णिमनेति गुरुणा सव्वा प्रादिना । मोमा पत्थर उक्खिवित्ता ग्रागतो, अन्नेहि वि वारितो, तहावि ग्रणुवसमंते गुरुणा चेव भत्तं पचवायं नो ग्रन्न गण गनो। एते चउरो वि लिंगपारची ॥। ३६८७।। गतोपदमभंगो । " दाणि विनियभंगो - सखे परखे दुट्टो, जहा उदायि मारगो । एसो वि कुल-गण- संघलिंगं हानुंगिन्छुभति । एते पञ्चाविता नाया। पव्त्रज्ञकर पहुच्च गरिहा । खडा १ गा० ३६८३ । २ ० ३६८६ । ३ ० ३६८३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy