________________
२६४
सभाष्य-चूर्णिके निशीथसूत्र
[मूत्र-०४
ग्रहवा-इमं करेज्ज
वहबंधण उद्दवणं, च खिसणं आसियावणं चेव ।
णिविसयं च णरिंदो, करेज्ज संघ पि परिकुवितो ॥३६७८॥ तं मन्नं वा उनिसावित्ता दासत्तणं करेज । सेसं कंठं ॥३६७८।।
अयसो य अकित्ती य, तं मूलागं तहिं पवयणस्स । तेसि पि होइ संका, सब्बे एयारिसा मण्णे ॥३६७६।। मुक्को व मोतिमो वा, अहवा वीसज्जिो नरिंदेण ।
अद्धाणपरविदेसे, दिक्खा से उत्तिमढे वा ॥३६८०।। पूर्ववत् इदाणिं "'दुद्दो"
दुविहों य होइ दुट्ठो, कसायदुट्ठो य विसयदुट्ठो य ।
दुविहो कसायदुट्ठो, सपक्खपरपक्खचउभंगो ॥३६८१॥ कोहं करेंता कसायट्ठो, विसयासेवी विसयट्ठो । कसायट्ठो पुणो दुविहो - सपक्खे परपवखे य । एत्थ चउभंगो कायब्वो ॥३६८०।।
इमो पढमभंगो -
सासवणाले मुहणंतए य उलुगच्छि सिहिरिणि सपक्खे । -- परपक्सम्मि य रनो उद्दवो होइ नायव्वो ॥३६८२।। पुबहेण चउरो उदाहरणा पढमभंगो, पच्छद्धण वितिय भंगो ।।३६८२।। "२सासवणाले" इमं उदाहरणं -
सासवणाले छंदणं, गुरु सव्वं मुंजे एतरे कोवो ।
खामण य अणुवसंते, गणि दुवेंतऽण्णहि परिनो ॥३६-३॥ एगेण साहुणा सासवणालुस्सेल्लयं सुसंभृतं लद्ध, तत्थ से अतीव गेही, तेण य तं गुरुणो उवणीयं, तं च गुरुणा सब्वं भुतं, इयरस्स कोवो जातो झटियं च ।
गुरुणा सो खामितो, तदावि णोवसंतो। भणति य - भंजामि ते दंता।
गुरुणा विचिंतियं - मा एस मे असमाधिमरणेण मारिम्मइ ति, गणे अन्नं ग्राग्यिं ठवेत्ता अन्नं गणं गंतु प्रणासगं पडिवण्णं ॥३६८३।। पुच्छति य ते साहू "कत्य मे गुरवो?'
पुच्छतमणक्खाए, सोवऽण्णो गंतु कन्य से सरीरं ।
गुरुणा पुव्वं कहिते, दायिते पडिचरणदंतवहो ॥३६८४।। १गा. ३५०७।२ गा० ३६८२ । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org