SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ वायगाथा ३६५४-३६६४ ] एकादश उद्देशक: जो पव्वावेति तस्स प्राणादिया दोसा, इमं च से पच्छित्तं सग्गामपरग्गामे, सदेस परदेस तो बाहिं च । दिट्ठादिट्ठे सोही, मासलहु अंतमूलाई || ३६६०॥ شکر समामे परग्गा सदेसे परदेसे एतेसि अघो उक्कोस मज्झिम- जहण्णा ठत्रिज्जति, एतेसि तो बाहि विजति एतेस हों दिट्ठादिट्ठादि । एतस्सऽधो मूलं ।। ३६६० ।। मूलं छेदो छग्गुरु, छल्लहु चत्तारि गुरुगलहुगा य । गुरुगलहुओ य मासो, सग्गामुक्कोंसगातीणं ॥ ३६६१॥ मूलादि जाव मासलहुं ताव विज्जति । इमा चारणा समामे उक्कोसं तो दिट्ठ जो अवहरति तं जो पध्वावेति तस्स मूलं । श्रदिट्टे छेदो। बाहि दिट्टे दो दिट्टे छगुरु | मज्झिमे छेदातो छल्लहुए ठायति । जहणणे छग्गुरुगातो चउरुगे ठायति । एवं परग्गामे अड्डोक्कति चारणाए छेदाढत्तं चउलहुए ठायति । समे छग्गुरुप्राढत्तं मासगुरुए ठायति । परदे से छलहु श्राढत्तं मासलहुए ठायति । प्रन्नधा वि चारिज्जते एतदेव भवति । जम्हा एते दोसा तम्हा ण पव्त्रावयवो तेणो ।। ३६६१ ।। - कारणतो पव्वावे - मुक्को व मोइत्रो वा हवा वीसज्जितो णरिंदेणं । ? द्वाणपरविसे, दिक्खा से उत्तिमट्ठाते || ३६६२॥ धणागारसोक्को, सयणेणमण वा दंडेग मोइग्रो, रण्णा वा विसज्जितो - जहा पभवो । ग्रहवा - मेयज्जऋपिघानवत् । श्रद्धा परदेमे वा उत्तिम वा पडिवज्जंतो दिक्खिज्जति ॥ ३६६॥ तेणेत्ति गतं । दाणि ""रायाकारे" त्ति । इमो रायावकारी रण रोहातिसु, संबंध तह य दव्वजायम्मि | अब्भुडितो विणासाय होति रायावकारी तु || ३६६३॥ २६१ १. गा० ३५०६ । Jain Education International उरे अवरद्धो, सयणो वा, कि चि दव्वजातं वा प्रवहितं रण्णो, रयणदव्वस्स वा विनासाय भुट्टो रायाकारी ।। ३६६३॥ सच्चित्ते अच्चित्ते, व मीसए कूडले हवहकरणे | समणाण व समणीण व, ण कप्पती तारिसे दिक्खा || ३६६४ || For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy