SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २६२ मभाष्य-चूणिके निशीथस्त्रे [ सूत्र-८४ जे रणो सच्चित्तं दव्वं पुत्तादि, अचित्तं हारादि, मीसं वा, दूनत्तणेण वा विरोहो कतो, कूडलेहेण वा रायविरुद्धं कयं, दंडियविरोहे वा पुत्तादि से वहितो, एरिसो ण कप्पति पवावेउं ॥३६६४॥ आसा हत्थी 'खरिगाति वाहिता कतकतं च कणयादी । दोच्चविरुद्धं च कयं, लेहो वहितो य से कोई ॥३६६५॥ कंठा तं तु अणुट्ठियदंडं, जो पवावेति होति मूलं से । एगमणेगपदोसे, पत्थारपोसो वा वि ॥३६६६॥ बहबंधण उद्दवणं, च खिसणं आसियावणं चेव । णिबिसयं च णरिंदो, करेज्ज संघ च सो रुट्ठो ॥३६६७॥ अयसो य अकित्ती या, तं मूलागं भवे पवयणस्स । तेसिं पि होइ एवं, सव्वे एयारिसा मण्णे ॥३६६८।। एवमादिदोसा । जो पव्वावेति मूलं ॥३६६८।। कारणे वा पवावेज्जा - . मुक्को व मोइतो वा, अहवा वीसज्जितो नरिंदेणं । अद्धाणपरविदेसे, दिक्खा से उत्तिमढे वा ॥३६६६॥ पूर्ववत् इदाणि “२उम्मत्तो' - उम्मादो खलु दुविधो, जक्खाएसो य मोहणिज्जो य । अगणी आलीवणता, आतवयविराहणुड्डाहो ॥३६७०॥ जक्खेण आविट्ठो, मोहणिज्जकम्मोदएण वा उम्मादो जातो। एते दो वि ण पवावेयब्वा । इमे दोसा - अगणीए पयावणादि करेज्ज, पलीवणं करेज, अप्पाणं वयाणि वा विराहेज्ज, वरियादिग्गहणेण वा उड्डाह करेज्ज ॥३६७०।। छक्काए ण सद्दहति, सज्झाय-ज्माण-जोग-करणं वा । उवदिळं पि ण गेण्हति, उम्मत्ते ण कप्पती दिक्खा ॥३६७१।। काए ण सद्दहति, साझायज्झाणं न करेति, अप्पसत्थे मणादिजोगे करेति, पडिलेहणसंजमादिकरणजोगे ण करेति । अन्नं पि विविधं चक्कवालसामायारीए उवदिटुं ण करेति । एवमादिदोसेहि उम्मत्ते न कप्पति दिवखा ॥३६७१॥ झ्याणि "ग्रहसणी दुविहो अदसणो खलु, जानीउवघायो य णायब्यो । उवघातो पुण तिविधो, वाही उप्पाड अंजणता ॥३६७२।। १ दामी । २ गा० ३५.०६ । ३ दासी । ४ गा० ३५०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy