SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २६० सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-६४ हयगयलंचिक्काई, तेणेंतो तेणो उ उक्कोसो। . खेत्तखण कण्हवण्णिय, गोणातेणो य मज्झिमतो ॥३६५४।। गंठीछेदगपहियजणदव्वहारी जहण्ण तेणो उ । एक्केक्को वि य दुविहो, पडिच्छगपडिच्छगो चेव ॥३६५५ इमे उदाहरणा तिसु वि - गोविंदऽज्जो णाणे, दंसणसत्थट्ठहेतुगट्ठा वा। पावादिय उव्वरगा, उदायिवहगातिया चरणे ॥३६५६।। गोविंदो णाम भिक्खू । सो एगेणायरिएण वादे जितो अट्ठारस वारा। ततो तेण चिंतियं सिद्धतसरूवं जाव एतेसिं ण लब्भति ताहे ते जेतुन सकेंतो, ताहे सो णाणावरणहरणट्ठा तस्सेवायरियस्स अंते णिक्खतो। तस्स य सामाइयादि पढेंतस्स सुद्ध सम्मत्तं । ततो गुरु वंदित्ता भणति - देहि मे वते। णणु दत्ताणि ते वताणि । तेण सभावो कहितो। ताहे गुरुणा दत्ताणि से वयाणि । पच्छा तेण एगिदियजीवसाहणं गोविंदणिज्जुत्ती कया। एस णाणतेणो। एवं दंसणपभावगसत्थट्टा कक्कडगमादिहेतुगट्ठा वा जो णिक्खमति सो दंसणतेणो । जो एवं च करणट्ठा चरणहा चरणं गेण्हति, भंडिअोवा गंतुकामो, जहा वा रण्णो वहणट्ठा उदायिमारगेण चरणं गहियं । प्रादिसद्दातो "मधुरकोण्डइला" एते सव्वे चरित्ततेणा ॥३६५६।। एते दव्वादितेगा समण-समणी ण कप्पति पव्वावेतु सच्चित्तं अच्चित्तं, च मीसगं तेणियं कुणति जो उ । समणाण व समणीण व, न कप्पती तारिसे दिक्खा ॥३६५७।। पव्वाविते इमे दोसा वहबंधण उद्दवणं, च खिसणं आसियावणं चेव । णिव्विसयं च गरिंदो, करेज्ज संघ च सो रुट्ठो ॥३६५८॥ तस्स वा पवायगायरियस्स व सव्वस्स व गच्छस्स लतकसादिएहिं वहं करेज्ज, वंधणं जियलादिएहिं, उद्दवणं मारणं, खिसा "घिरत्थु ते पचज्जाते" ति, आसियावणं पधज्जातो, गामणगरातो वा धाडेज्ज । अहवा - णरेंदो रुट्ठो णिविसयं करेज्ज, कुलगणसंघाण वा वहादिए वि पगारे करेज्जा ॥३६५।। कि चान्यत् - अयसो य अकित्ती या, तं मूलागं भवे पक्यणस्स ! तेसि पि होइ एवं, सव्वे एयारिसा मण्णे ॥३६५६।। पूर्ववत् णवरि - तेणत्थे वत्तबा ॥३६५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy