________________
एकादश उद्देशकः
२५६
भाष्यगाथा ३६४३-३६५३ ]
किं चान्यत् -
जाता अणाहसाला, समणा वि य दक्खिया पडियरता ।
ते चि य पउणा संता, होज व समणा ण वा होज्जा ॥३६४६॥ "प्रणाहसाल" त्ति प्रारोगसाला गच्छवासो प्रणाहसालावत् । तत्थ साहवो अन्नस्स वमणं, प्रष्णस्स विरेयणं, अन्नस्स (स)मसणं, अन्नस्स पाणयं, अण्णस्स घयाईणं, एवमादि उग्गमेत्ता दुखिया जाता। पच्छद्धं कंठं ॥३६४६।। "रोगि" त्ति गतं।। इदाणि "'तेणा" -
अक्कंतितो य तेणो, पागतितो गाम-देस-अद्भाणे ।
तक्करखाणगतेणो, परूवणा होति कायव्वा ॥३६५०॥ अडाडाए बला हरतो अक्कंतिम्रो, राते प्रवहरंतो पागतितो।
अधवा - राउलवग्गस अक्कंतितो, पागयजणस्स हरंतिम्रो पागतियो, गामतो हरंतो गामतेणो, सदेस परदेसे व हरंतो देसतेणो, गामदेसतरेसु हरंतो प्रतरतेणो, पंथे मुसंतो अद्धाणतेणो। तदेविक्कं करोतीति तक्करो, नो अन्नं किं चि किसिमादी करोती ति । खेत्तं खणंतो खाणगतेणो ॥३६५०।। सो समासेण चउव्विहो तेणो -
दव्वे खेत्ते काले, भावे य तेणगम्मि णिक्खेवो।
एएसिं तु चउपह, पत्तेयपरूवणं वोच्छं॥३६५१॥ कंठा इमो दव्वतेणो -
सच्चित्ते अच्चित्ते, य मीसए होति दव्वतेणो उ ।
साहम्मि अण्णधम्मिय, गारत्थीहिं च नायव्यो ॥३६५२।। सचित्तं दुपदचतुप्पदापदं । प्रचित्तं हिरन्नादि । मीसं सभंडमत्तोवगरणं अस्सादि, फलादि वा देसोवचितावचितं । तं पुण सचित्तादि दव्वं साहम्मियाण अण्णधम्मियाण गारत्थियाण वा प्रवहरंतो दब्बतेणो । सो तिविहो - उक्कोस-मझिम-जहण्णो । हय-गय-रायित्थी-माणिक्के हरंतो उक्कोसो, गो-महिस-खत्तखण-खरियादि वा हरतो मज्झिमो, पहियजणमोसगो गंठभेदगो असणादि वा हरंतो जहन्नो।
एत्थ एक्केक्के चउप्पगारा इमे - तेणो तेणतेणो पडिच्छगो पडिच्छगपडिच्छगो॥३६५२।। इयाणि खेत्त-काल-भावतेणा तिन्नि वि जुगवं भन्नति -
सगदेस परदेस विदेसे, अंतरतेणो य होति खेत्तम्मी ।
राइंदिया व काले, भावम्मि य नाणतेणो तु ॥३६५३।। • सदेसतो, परदेसतो, एतेसिमतरे वा हरंतो खेत्ततेणगो। रातो वा दिया वा हरंतो कालतेणी । भावतेणो णाणदंसणचरिते हरंतो ॥३६५३।। . १ गा० ३५०६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org