________________
२५८
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-८४ दिक्खंतस्स इमं पच्छित्तं - प्रालिद्धकीवे चउगुरु, णिमंतणकीवे छग्गुरु, दिट्ठीकोवे छेदो, सद्दकोवे मूलं, अहवा – सामन्नेण कीवे मूलं ॥३६४२।। एते जति पव्वाविता अजाणताए तो इमा जयणा परियट्टणे -
संघाडगाणुबद्धा, जावज्जीवाए णियमियचरित्ते ।
दो कीवे परियट्टति, ततियं पुण उत्तिमट्टम्मि ||३६४३।। सदा संघाडगाणुबद्धा सबितिज्जा एवं प्रतीव नियमिया कज्जति । अभिभूतो दुविधो वि एवं परियट्टिजति । ततिम्रो प्रणभिभूतो सो परं (पुण) उत्तिमढे पव्वाविज्जति ॥३६४३।। एसेवऽत्थो अन्नहा भण्णइ -
अभिभूतो पुण भतितो, गच्छे सबितिज्जो उ सव्वत्थ ।
इयरे पुण पडिसिद्धा, सद्दे रूवे य जे कीवा ॥३६४४॥ पुणसद्देण अभिभूतो दुविधो वि, भयणसद्दो सेवाए।
अधवा - जति गच्छे बितिज्जगा अस्थि तो ते पवाविजंति, सबितिज्जा सव्वत्थ गच्छ गच्छंति, इयरे पुण जे सद्द-दिट्ठिकीवास्ते दो वि पडिसिद्धा, तेसि परं उत्तिमट्टे दिक्खा ॥३६४४॥ "कीवे" त्ति गयं । इयाणि “२वाहिते" त्ति -
रोगेण व वाहीण व, अभिभूतो जो तु अभिलसे दिक्खं ।
सोलसविहो उ रोगो, वाही पुण होइ अट्ठविहो ।।३६४५।। कंटा इमो सोलसविहो रोगो -
वेवग्गि पंगु वडभं, णिम्मणिमलसं च सक्करपमेहं ।
बहिरंधकुंटवडभं, गंडी कोटीक्खते सूई ॥३६४६॥ इमो अट्ठविहो वाही -
जर-सास-कास डाहे, अतिसार भगंदरे य मूले य ।
तत्तो अजीरघातग, आसु विरेचा हि रोगविही ॥३६४७॥ प्राशुपातित्वाद् व्याधिः, चिरघातित्वाद्रोगः, तं रोगत्थ वाहिग पवावेंतस्स दोसा प्राणादी इमे य
' छक्कायसमारंभो, नाणचरित्ताण होति परिहाणी।
घंसण पीसण पयणं, दोसा एवंविहा होंति ॥३६४८॥
जति तस्स तिगिच्छं प्राउट्टति तो छक्कायविराधणा । एस चरित्तपरिहाणी। गिलाणवावडवेयावच्चस्स सुत्तत्थपोरिसीमो अकरेंतस्स णाणपरिहाणी। चंदणादियाण घसणं, वडछल्लिमादियाण पीसणं, घयमादीयाण पयण, एवमादि पलिमंथदोसेहि अप्पणो सवकिरियापरिहाणो । अध न करोत से किरियं तो च उगुरु । जसे वा पावति पावेहि वा तं च पावति दिक्खिते ।।३६४८।।
१नियंतिया । २ गा०३५०६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org