SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २५८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-८४ दिक्खंतस्स इमं पच्छित्तं - प्रालिद्धकीवे चउगुरु, णिमंतणकीवे छग्गुरु, दिट्ठीकोवे छेदो, सद्दकोवे मूलं, अहवा – सामन्नेण कीवे मूलं ॥३६४२।। एते जति पव्वाविता अजाणताए तो इमा जयणा परियट्टणे - संघाडगाणुबद्धा, जावज्जीवाए णियमियचरित्ते । दो कीवे परियट्टति, ततियं पुण उत्तिमट्टम्मि ||३६४३।। सदा संघाडगाणुबद्धा सबितिज्जा एवं प्रतीव नियमिया कज्जति । अभिभूतो दुविधो वि एवं परियट्टिजति । ततिम्रो प्रणभिभूतो सो परं (पुण) उत्तिमढे पव्वाविज्जति ॥३६४३।। एसेवऽत्थो अन्नहा भण्णइ - अभिभूतो पुण भतितो, गच्छे सबितिज्जो उ सव्वत्थ । इयरे पुण पडिसिद्धा, सद्दे रूवे य जे कीवा ॥३६४४॥ पुणसद्देण अभिभूतो दुविधो वि, भयणसद्दो सेवाए। अधवा - जति गच्छे बितिज्जगा अस्थि तो ते पवाविजंति, सबितिज्जा सव्वत्थ गच्छ गच्छंति, इयरे पुण जे सद्द-दिट्ठिकीवास्ते दो वि पडिसिद्धा, तेसि परं उत्तिमट्टे दिक्खा ॥३६४४॥ "कीवे" त्ति गयं । इयाणि “२वाहिते" त्ति - रोगेण व वाहीण व, अभिभूतो जो तु अभिलसे दिक्खं । सोलसविहो उ रोगो, वाही पुण होइ अट्ठविहो ।।३६४५।। कंटा इमो सोलसविहो रोगो - वेवग्गि पंगु वडभं, णिम्मणिमलसं च सक्करपमेहं । बहिरंधकुंटवडभं, गंडी कोटीक्खते सूई ॥३६४६॥ इमो अट्ठविहो वाही - जर-सास-कास डाहे, अतिसार भगंदरे य मूले य । तत्तो अजीरघातग, आसु विरेचा हि रोगविही ॥३६४७॥ प्राशुपातित्वाद् व्याधिः, चिरघातित्वाद्रोगः, तं रोगत्थ वाहिग पवावेंतस्स दोसा प्राणादी इमे य ' छक्कायसमारंभो, नाणचरित्ताण होति परिहाणी। घंसण पीसण पयणं, दोसा एवंविहा होंति ॥३६४८॥ जति तस्स तिगिच्छं प्राउट्टति तो छक्कायविराधणा । एस चरित्तपरिहाणी। गिलाणवावडवेयावच्चस्स सुत्तत्थपोरिसीमो अकरेंतस्स णाणपरिहाणी। चंदणादियाण घसणं, वडछल्लिमादियाण पीसणं, घयमादीयाण पयण, एवमादि पलिमंथदोसेहि अप्पणो सवकिरियापरिहाणो । अध न करोत से किरियं तो च उगुरु । जसे वा पावति पावेहि वा तं च पावति दिक्खिते ।।३६४८।। १नियंतिया । २ गा०३५०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy