________________
२५७
काव्यगाथा ३६३३-३६४२ ]
एकादश उद्देशकः इवाणि 'कीवो' -
तिविहो य होति कीवो, अभिभूतो णिमंतणा अणभिभूतो।
चउगुरुगा छग्गुरुगा, ततिए मूलं तु बोधव्वं ॥३६३७॥ अहवा
दुविहो य होइ कीवो, अभिभूतो चेव अणभिभूतो य ।
अभिभूतो वि य दुविहो, णिमंतणाऽऽलिद्धकीवो य ॥३६३८॥ अभिभूतो प्रणभिभूतो य । अभिभूतो पुणो दुविहो - णिभंतणाकीवो प्रालिद्धकीवो य ।
प्रणभिभूतो वि दुविधो - सद्दकीवो दिट्ठिकीवो य । एस चउविहो कीवो । इमा परूवणा - इत्थीते णिमंतितो भोगेहिं ण तरति अहियासेउ, एस णिमंतणाकीवो । जतुघडो जहा अग्गिसन्निकरिसेण २विलयति एवं जो हत्योरुकक्खपयोधरेहि प्रालिद्धो पडिसेवति, एस प्रालिद्धकीवो ॥३६३८।। इमो दिट्ठिकीवो -
दुक्हिो य अणभिभूतो, सद्दे रुवे य होइ णायव्वी । अभिभूतो गच्छगतो, सेसा कीवा उ पडिकुट्ठा ॥३६३६।। संफासमणुप्पत्तो, पडती जो सो उ होति अभिभूतो। णिवतति य इत्थिणिमंतणेण एसो वि अभिभूतो ॥३६४०॥ दछृण दुण्णिविलु, णिगिणमणायारसेविणं वा वि ।
सदं व सोतु ततिप्रो. सज्ज मरणं व अोहाणं ॥३६४१॥ "दळूण" उवरिसरीरमप्पाउयं दुब्वियडं "दुग्निविट्ठ" असंवुडं "णिगिणं" ति, णगं मेहुणमणायारसेविणं वा जो खुब्भति सो दिट्ठिकीवो।
इमो सद्दकीवो - "सदं सो' ति, भासा-भूसण-गीत-परियारण-सई च सोतुं जो खुब्भति सो सद्दकीवो । “ततियो" त्ति एस ततिप्रो कीवो।
अहवा - एते निरुज्झमाणा "ततिप्रो" त्ति णपुंसगा भवंति, सज्जं वा मरंति, पोहाविति वा ॥३६४१।। इमं दिट्ठिकीवे भण्णति -
साहम्मि अण्णहम्मि य, गारत्थियइत्थियाश्रो दट्टेणं ।
तो उप्पज्जति वेदो, कीवस्स ण कप्पती दिक्खा ॥३६४२॥ एया तिविधित्थीमो दट्टे उक्कडवेदत्तणो पुरिसवेदो उदिज्जति । उदिणे य बला इत्थिगहणं करेज । उड्डाहादी दोसा तम्हा न दिक्खेयव्यो ।
१ गा० ३५०६ । २ विगलति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org