SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २५६ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-८४ उचितसरीरस्स गिम्हादिसु कक्खोरुउदरंत राशि सेदेण कुच्छेज्जा, ते य अधोवंतस्स व्रणी वेज्ज । मह धोवति उप्पिलावणे पाणिणो बहो भवति । जणो इमं भासति - गलपरिभुत्तं जतोवस्सं कजंतरे पगड भवति, तेण णस्थि सो चोरो जेणिमे समणा एवं उवचितदेहा, तेग गज्जति जहा एते परिणतरसभोयिणो णव य इंदियमंडा - न जितेन्द्रिया इत्यर्थः ।।३६३२॥ इयाणि करणजड्डो - इरियासमिती भासेसणा य आदाणसमितिगुत्तीसु । न वि ठाति चरणकरणे, कम्मुदएणं करणजड्डो ॥३६३३।। पंचसु समितीषु तीसु य गुत्तीसु एयासु अट्ठसु पवयणमादीसु तहा सवित्यरे चरणे - 'वयसमणघम्ममंजमकरणग" गाहा। तहा करणे सवित्यरे "पिंडविसोहीसमिति" गाहा, एवं उदिष्टुं जोण गेहति चारितावरणकम्मोदएण एनेमु ण चिट्ठति एम करणजड्डो। जो वेतं गाहेति तस्स वि सुत्तेमु पलिमयो । एमादिदोमपरिहरणत्थं जड्डो ण दिक्खियको ।।३६३३।। अथ कारणे अजाणया वा दिक्खितो तस्स परिपालणे इमा विही - मोतुं गिलाणकिच्चं, दुम्मेहं पाहे जाव छम्मासा । एक्केक्के छम्मासा, जस्स य दुटुं विगिचणया ॥३६३४॥ जति दुम्महो गिलागट्टा पवावितो तो जाव गिलाणकिच्चं ताव परियति पाढेंति य । जो पुण मोत्तुं गिलाणकिच्चं प्रजाणया पव्वावितो तं छम्मासे पाति । मह दुम्मेहो पव्वा वितो एक्कं गिलाणकिच्चं मोत्तुं सेसं सटवं पमादित्ता दियारामो य पढाविज्जति जाव छ-मासा । जति छम्मासेण णमोक्कारं सामातिमुत्तं वा गेण्हति तो ण छड्डिज्जति । प्रहण गेण्हति तो भन्ने दो मायरिता संकमात, जं मायरियं दद्रु दुम्मेहत्तमं छडडेति तस्स प्रायरियस्स । सो प्रह ण गाहितो तेहि प्रतोपरि विगिवणया परित्यागेत्यर्थः ।। ३६३४।। छम्मासकरणजहुं, परियट्टति दो वि जावजीवाए। अने दो आयरिता, तेसिं दटुं विवेगो य ॥३६३।। करणजड्ड अप्पणो पायरितो छम्मामे परियदृति पच्छा भन्ने दो प्रायरिता संकमति, दुम्मेहवत् । मम्मणं णातिसरी रजहां च एते दो जावज्जीवं परियति ॥३६३५॥ इदमेवार्थ किंचिद्विशेषयुक्तमाह - जो पुण करणे जड्डो, उक्कोस तस्स होति छम्मासा । कुलगणसंघणिवेयण, एयं तु विहिं तहिं कुज्जा ॥३६३६।। करणजडं अपणो प्रायरियो कोमेग छम्मामे परियति । मह प्रश्नो नत्थि प्रायरियो, णेच्छनि वा, ताहे कुलगणसंघसनवातं काउं "जस्स भे रुच्चति सो गेण्हउ" एवं विगिचति । ग्रन्ने भणति - अन्नायरियाभावे प्रप्पगो चेव पदारसमामे परियति ततो पच्छा विगिचति ।।३६३६॥ "जड्डे" ति गतं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy