SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३६२४-३६३२] एकादश उद्देशकः २५५ दसणसरूवं, दसणपभावगाणि वा सत्याणि, दंसणं वा पडुच्च जो उवदेसो दिज्जति । एवं गाणे चरणे तवे समितीसु करणेसु जोएसु य तिन्नि तिन्नि भेया कायव्वा । तेसुवइटे ण गेहति जलमूगो एलमूगो य । प्रतो ते ण दिक्खियव्वा ॥३६२७॥ किं च - णाणादट्ठा दिक्खा, भासाजड्डो अपच्चलो तस्स । सो बहिरो वि णियमा, गाहणउड्डाह अहिकरणं ॥३६२८॥ दिक्खा णाणादट्ठा इच्छिज्जति। सो य भासाजड्डो दुविहो वि तस्स ग्गहणे अपच्चलो असमर्थेत्यर्थः । सो य दुविहो वि नियमा बहिरो भवति । तम्मि महता सद्देण गाहिज्जते उड्डाहो भवति । तम्मि अगिण्हते कोवो भवति, ततो अधिकरणं ॥३६२८।। इयाणि सरीरजड्डे दोसा - तिविहो सरीरजड्डो, पंथे भिक्खे य होति वंदणए । एतेहि कारणेहिं, जड्डस्स ण दिजती दिक्खा ॥३६२६।। सरीरजड्डो न सरीर भेदेण तिविहो, क्रियाभेदेण तिविहो इमो - पंथे, भिक्खाडणे, वंदणपयाणकाले य ॥३६२६॥ एयस्स तिविहस्स वि इमा वक्खा - अद्धाणे पलिमंथो, भिक्खायरियाए अपडिहत्थो य । दोसो सरीरजड्डे, गच्छे पुण सो अणुण्णाओ ॥३६३०। पथे छडिज्जति, ऊरुघंसो य से भवति, सावयतेणभयं च से भवति, अह साधवो पडिक्खंति ताहे तेसि पि पलिमयो भिक्खायरियाए, वंदणे अपरिहत्थो, एत्थ वि अनमि पलिमंथो। एवमादि सरीरजड्डे दोसा । तेण से दिक्खा पडिसिद्धा। "गच्छे पुण सो अणुण्णातो" ति पुटिव पवावणकाले किसो मासी पच्छा सरीरजड्डो जातो, तस्स गच्छे परियट्टणा प्रणुण्णाया न परित्याज्येत्यर्थः । अन्ने भणंति - नातिसरीरजड्डस्स महल्लगच्छे पव्वज्जा अणुण्णाता इत्यर्थः ॥३६३०॥ किं चान्यत् - उस्सासो अपरिक्कमो य गिलाणऽलाघव अग्गि अहि उदए। जड्डस्म य आगाढे, गेलण्णऽसमाहिमरणं वा ॥३६३१॥ सरीरजड्डस्स प्रदाणादिसु उड्ढ सासो भवति । खलादिलंघणेसु य अप्पपरक्कमो भवति । जहा से गिलाणस्स तहा सव्वं कायव्वं । गिलाणो वा सो अभिवखं भवति । तस्म सरीरलाघवं न भवति । ग्रहवा - अहि-अग्गि-उदगादिसु प्रावतंतेसु नासितव्वे मलाधवं भवति । सरीरजड्डस्स प्रागाढे गेलण्णे उवचितरीरस्स डाहजरादिणा असमाहिमरणं भवति ।।३६३१॥ किं चान्यत् - सेएण कक्खमातो-कुच्छणधुवणुप्पिलावणे पाणो। णत्थि गलभोन चोरो, णिदियमुंडा य वातो य ॥३६३२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy