SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र--४ जो विस्स वल्लभो, जो य बहुमित्तरायणपक्खितो, तेसु वि एस चेव परिट्ठावणविही । जया सो नपुंसगो मिथो रहस्से तरुणभिक्खु श्रोभासति भिन्नकहाम्रो वा करेति, तदा तरुणभिक्खू भति - "इह जतीण मज्झे ण घडति एरिसं तुमं तुमं यदि एरिसं काउकामो सि तो उन्निक्खमाहि परतित्थिएस वा वच्च" ।। ३६२३ । । जति सो एवं गतो तो लट्ठ । २५४ ग्रह सो भणेज्जा - - तुम समगं आमं, ति निग्गतो भिक्खमातिलक्खेणं । नासति भिक्खुगमादी, छोढूण ततो विविपलाति ॥ ३६२४॥ स पुंसगोतं तरुणवसभं भणेज्ज - "तुमं समगं वच्चामि ममं तत्थ छोढुं श्रागच्छेज्जासि । " ताहे साधु भणेज्ज - "ग्रामं ति, एहि वयामो ।” ताभिक्खुमा दिलिंग लवखेण गंतुं भिक्खुमादिएसु छोढुं तं साधू णासति । जो पुण नीतो भिक्खुमादिसु तं साधु न मुंचति तं रातो सुत्तं नाउं विपलाति । तम्मि वा भिक्खादिणिग्गए विपलाति, साहू वा भिवखादिग्गितो ततो च्चिय विपलाति ॥३६२४|| "नपुं सगो" त्ति गतं । ""जड्डे" त्ति तिविहो य होइ जड्डो, सरीर-भासाए करणजड्डो उ । भासाजड्डो तिविहो, जल मम्मण एलमूत्र य || ३६२५।। तिविहो जड्डो - सरीरजड्डो, करणजड्डो, भासाजड्डो य । एत्थ भासाजड्डो पुणो तिविहो - जलमूगो मम्मणमूगो एलमूगी य, चसद्दा दुम्मेहजड्डो य । जहा जले निब्बुड्डो उल्लावेति बुडबुडेति वा जलं एवं जलमूगो प्रवत्तं भासति । एलमूगो भाइ एलगो जहां बुडबुडति एवं एलमूगो भासति । अंतरंतरे खलति वातो जस्स प्रविष्पट्टभासी बोन्डो यस मम्मणो । घोसंतस्स वि जस्स गंधो न ठायति स दुम्मेहो माषतुषवत् ।।३६२५।। एते पव्वावेंतस्स इमं पच्छित्तं - - जलम्ए एलए, सरीरजड्ड य करणजड्डु य | एएस चउगुरुगा, सेसकजड्डुम्मि मासलहुं || ३६२६॥ जल एवं प्रतिसरीरे करणजड्डं च एते पव्वावेंतस्स चउगुरुगा, "सेस" ति नातिसरीरजड्डो, मम्मणो दुम्मेही य एतेसु तिमु मासलहं ।। ३६२६॥ जल - एल-मूएस इमे दोसा दंसण - णाण-चरिते, तवे य समितीसु करणजोगे य । उवदिडुं पिण गेहति, जलमूत्र एलमूत्र य || ३६२७|| १ गा० ३५०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy