SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३६१४-३६२३] एकादश उद्देशक: २५३ अहमेतेहिं चेव प्रज्झावितो, जणेण अण्णाते एत्थ वि पडिसेहो। अहवा भन्नति - "किं तुमे अधीतं" ति, ताहे सो परसमए छलियकवकहादि कड्डति । ताहे साहवो भणंति - "कत्थ जती, कत्थ छलिगादि कव्वकहा ? साहवो वेरग्गमग्गट्ठिता सिंगारकहा __ण पढंति - न युज्जतेत्यर्थः" ॥३६१७।। इमेरिसं साहवो सव्वण्णुभासियं सुत्तं पढंति - पुव्वावरसंजुत्तं, वेरग्गकरं सतंत-अविरुद्धं । पोराणमद्धमागहभासा णिययं हवति सुत्तं ॥३६१८॥ पुव्वसुत्तणिबद्धो पच्छासुत्तेण प्रवरुज्झमाणो पुत्रावरसंजुतं भन्नति, विसएसु विरागकरं, स्वतंतं स्वसिद्धान्त: तम्मि प्रविरुद्ध - सबहा सव्वत्थ सव्वकाल णत्थि पाया तो सततविरुद्धं भन्नति, तित्ययरभार्सितो जस्मथो गंधो य गगधरणिबद्धो तं पोराणं । अहवा - पाययबद्ध पोराणं, मगहद्धविसयभासणिबद्ध पद्धम गहं । अधवा - प्रहारसदेसीभासाणियतं अद्धमागधं भवति सुत्तं, “णियतं" ति निबद्धं ॥३६१८।। किं चान्यत् - जे सुत्तगुणा वुत्ता, तबिवरीयाणि गाहते पुव्वं । णिच्छिण्णकारणाणं, सा चे विगिचणे जयणा ॥३६१६।। सुत्तस्स गुणा इमे - णिद्दोसं सारवंतं च, हेऊकारणचोइयं । उवणीयं सोवयारं च, मितं महुरमेव च ॥३६२०॥ अप्पग्गंथ महत्थं च, बत्तीसादोसवजियं । अच्छोभणमवज्जं च, सुत्तं सव्वण्णुभासियं ॥३६२१॥ एते मुत्तगुणा, एतेहिं विवरीतं पाद वेव सुत्तं पढःविज्जति । एवं पाढिए को गुणो ? भन्नति - निच्छिन्नकारणाणं सम्यो विगिचणविही भति, एस ववहारविगिचणविही भणिता ।।३६२१॥ जो ववहारेण विगिचितुन सकृति तस्सिमा विही - कावालिए सरक्खे, तच्चण्णियवसभलिंगरूवेणं । रड्डवगपव्वइए, कायव्वं विहीए वोसिरणं ॥३६२२।। गीया पविकारिणो वस मा कावाल सरक्ख-तच्चनिय-वेसग्गहणेणं तं परिट्ठति । बहुसयणो वडंवर्ग'. तम्मि एसा परिझावणविही ॥३६२२॥ इमेसु य - णिववल्लभवहुपक्खम्मि वा वि तरुणवसमा मिथो नि । भिण्णकहातो भट्ठो, न घडति इह वच्च परतिन्थि ।।३६२३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy