SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३५६५-३६०३] एकादश उद्देशकः २४६ इदाणि "'बद्धिता" दि भण्णांत - बद्धिय चिप्पिय अविते, मंतोसहिउवहते वि य तहेव । इसिसत देवसत्ता, अव्वसणि णपुंसगा भजा ॥३६००॥ बद्धियो णाम जस्स बालस्सेव खेळ दातुं वसणा गालिया। चिप्पितो गाम जस्स जायमेतस्सेब अंगुट्ठपदेसिणीमग्मियाहिं घटिजति जावक्रताः । एते दो णियमा प्रबीया। अण्णस्स मंतेण वेदो उबहतो। अन्नस्स 'प्रोसहेण । एतेसिं जाव पडिभेमो ण भवति ताव तह चेव सबीया ण भवति । __ परिसिणा 'देवेण वा रुद्रुण वा सावो दिण्णो - "मम तवाणुभावा वयणामो ण ते पुरिसभावो भविस्सति" ति । एते छावि अव्वसणी वसणी वा। तत्थ जे अव्वसणी णपुंसगा ते भज्जा, "भज् सेवायां," ते पव्वावेयम्वा इति । . अहवा - छ एते णपुंसगा अवसणी वसणी वा एवं भयणिज्जा - जे अव्वसणी ते पव्वावणिज्जा णो इतरे ॥३६००॥ इयाणि एतेसु पच्छित्तं भण्णति - दससु वि मूलायरिए, षयमाणस्स वि हवंति चउगुरुगा। सेसाणं छण्हं पी, आयरिते वदेंते चतुगुरुगा ।३६०१॥ . दस प्रादिल्ले जो पव्वावेति पायरितो तस्स दससु वि पत्तेयं मूलं । ते च्चिय जो दस वदति - "पवावेह" ति, तस्स चउगुरुगं । वलितादी सेसा छ, ते पवावेंतस्स पायरियस्स चउगुरुगा, ते वि य छ जो "पवावेह" त्ति भणति तस्स वि चउगुरुग ॥३६०१॥ सीसो इमाए उवउत्तीए भणति “पव्वावेह" त्ति - थीपुरिसा जह उदयं, धरति झाणोववासणियमेणं । एवमपुमं पि उदयं, घरेज्जलि को तहिं दोसो ॥३६०२॥ जहा थीपुरिसा झाणणियमोववासेसु उव उत्ता वेदोदयं धरेंति एवमपुमं पि जदि वेदादयं धरेज्जा ते पव्वाविते को दोसो हवेम्जा ॥३६०२।। अहवा ततिते दोसो, जायति इतरेसु सो ण संभवति । एवं ख गस्थि दिक्खा, सवेयगाणं न वा तित्थं ॥३६०३।। अधवा - तुज्झमभिप्पानो तस्स वेदोदएण चारित्तभंगदोसो जायति - इतरेसु थीपुरिसेसु वेदोदएण किं न भवति चरितदोषो? तेष्वपि भवत्येव । खीणमोहादिया मोत्तुं सेसा सव्वे संसारत्या जीवा सवेदगा, सवेदगा य दोसदरिसणा न दिक्खियव्वा, तेसिं च दिक्खाभावे ण भव तित्थं, णावि तित्थसंतती ॥३६०३।। १ गा० ३५६१ । २ गा० ३५६१ । ३ गा० ३५६१ । ४ गा० ३५६१ । ५, गा० ३५६१.६ गा० ३५६१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy