SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २५० सभाष्य-चूणिके निशीथसूत्रे [सूत्र-८४ प्राचार्याह - थीपुरिसा पत्तेयं, वसंति दोसरहितेसु ठाणेसु । संवासफासदिडे, इयरे वच्छं व दिलुतो ॥३६०४॥ इत्थी पब्वाविता इत्थीणं मज्झे निवसति, पुरिसो वि पुरिसाणं, एवं ते पत्तेगा दोसरहितेसु ठाणेसु वसंता णिहोसा। इतरो यदि इत्थीणं मज्झे वसति तो संवासतो फासतो दिट्टियो य दोसा भवति । एवं तस्स पुरिसेसु वि दोसो। तस्सेवं उभग्रो संवासे दिटुंतो - “'अपत्थं अंबगं भोच्चा राया रज्जं तु हारए"। अधवा - वच्छंबगदिटुंता दो वत्तव्वा । वच्छस्स मातरं दद्रु थणाभिलासो भवति, मातावि पुत्तं पण्हाति । अंबं वा दठ्ठ खजमाणं वा अंबयं दर्छ जहा अण्णस्स मुहं पाहाति । एवं तस्म संवासादिएहिं वेदोदएण अभिलासो भवति । भुत्ताभुत्तसाहवो वा तमभिलसंति । तम्हा णपुसगो ण दिक्खियव्वो ॥३६०४।। बितियपदेण इमेहि कारणेहिं सव्वे दिखेज्जा - असिवे प्रोमोयरिए, रायदुढे भए व आगाढे । गेलण्ण उत्तमट्टे, नाणे तह दंसणे चरित्ते ॥३६०५॥ सो असिवं उवसामेहि त्ति, असिवग्गहियाण वा तप्पिस्सति, सलद्धिप्रो वा सो ओमे भत्तपाणेण गणस्स उवग्गहं करेस्सति ॥३६०५।। रायदुट्ठभएसू, ताणट्ट णिवस्स चेव गमणट्ठा। विज्जो व सयं तस्सव, तप्पिस्सति वा गिलाणस्स ॥३६०६।। राय? ताणं करेस्सति, रायवल्लभो वा सो रायाणं गमेस्सति, बलव कयकरणो स बोहिगादि भए आगाढे ताणं करेस्सति, सत्तविहागाढे वा पवाविज्जति । वेज्जो वा सो सयं गिलाणस्स किरियं करेस्सति । अहवा - विज्जस्स गिलाणस्स वा तप्पिस्सति । उत्तिमट्टपडिवण्णगस्स असहायस्स कुसहायस्स वा मे सहायो भविस्सति, तप्पिस्सति वा सो वा उत्तिमट्ठ पडिवज्जति ।।३६०६॥ गुरुणो व अप्पणो वा, णाणादी गेण्हमाण तप्पिहिति । अचरणदेसा णेते, तप्पे अोमासिवेहिं वा ॥३६०७॥ ___ गुरुणो अपणो वा णाणं गेण्हंतस्स असणादिवत्थादिएहि तपिहिति । एवं दसणे वि । चरित्तं जत्थ देसे ण सुज्झइ चरणट्ठा ततो णितस्स एस मे सहायो भविस्सति तप्पिस्सति वा ॥३६०७।। एएहिं कारणेहिं, आगाढहिं तु जो उ पवावे । पंडाती सोलसगं, कए तु कज्जे विगिचणता ॥३६०८॥ जेण कारणेण सो पव्वावितो तम्मि समाणिते पच्छा सो विगिचियव्वो ॥३६०८॥ १ उत्त० अ०७ गा० ११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy