SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २४८ सभाष्य- चूर्णिके निशीथसूत्रे इदाणि " 'तक्कम्मसेवी". तक्कम्मसेवि जो ऊ, सेविययं चेव लिहइ साणु व्व । सोविय अपरिचरंतो, णपुंसगत्ताए परिणमति ॥३५६५|| पडिचरती आचरती, डज्झतो उक्कडेण वेदेण । सोविय परिचरंतो, णपुंसगत्ताए परिणमति || ३५६६॥ पडिचरति त्ति मेहुणमासेवति, जया बीयगिसग्गो जातो तदा साणो इव तं चैव जीहाए लिहूतिश्राचरतीत्यर्थः । स एरिसं विलीणभावं वे उक्कडता उज्झतो कोति करेति सुहमिति मनतो । सो वि पडिचरणो अणासेवगो कालेग पुंसनो भवति । दोसो पच्छितं च पूर्ववत ||३५६६॥ (इदाणि "पक्खियापक्खिश्रो" . पक्खे पक्खे भावो, होइ अपक्खम्मि जस्स अप्पो उ । सो पक्खपक्खितो ऊ, सो वि णिरुद्धो भवे अमं || ३५६७ || [ सूत्र- ८४ सुक्कक्खे सुक्क पक्खे जस्स भईव मोहुब्भवो भवति, अपक्खे ति कालपक्खो तत्थ श्रप्पो भवति । मोन्भवपक्खे सो रुिभंतो णपुंसंगो परिणमति । -- ग्रहवा – सुक्कपक्खे किण्हपक्खे वा पक्खमेतं प्रतीत्र उदयो भवति । "प्रपक्खो" त्ति तत्ति यमेव काल अप्पोदयो भवति । दोसादि सेसं पूर्ववत् ।। ३५१७।। इदाणि “४ सोगंधिय" त्ति - सागारियस्स गंध, जिंवति सागारियस्स गंधाए । कालंतरेण सो वि हु, णपुंसगत्ताए परिणमति ॥ ३५६८|| 1 सुभं सागारियन्स गंध मण्ातीति सोगंधी । सो सागारियं जिघति, मलेऊण वा हत्थं जिधति, स महामोहो तेण सगारियागंधभासेण पच्छा लिहति जीहाए वि, स पच्छा वि परिभोगमलभंतो कालंतरेण: ततितो भवति । दोसा पच्छितं पूर्ववत् ॥ ३५६८ इदाणि """ सित्तो" । इत्थसरीरास तो ग्रासित्तो, जो वत्थि सरीरं वा पप्पासंसति जो वा अन्न प्रासतो विग्गहमणुष्पवेसिय, अच्छति सागारियंसि आसितो । सो वि य णिरुद्भवत्थी, होती वेदुक्कडो वसणी || ३५६६ || विहं अंगादाणं, पवेसिता प्रच्छति इत्थिसागारियंसि योनौ इत्यर्थः । एस ग्रासितो । सोय मोहुक्काए श्रईव वसणी णिरुद्धवत्थो । श्रइव्त्रसणी अलभंतो कालंतरेण णपंसंगो भवति । दोगा पच्छित्तं च पूर्ववत् ॥ ३५६६।। Jain Education International १ गा० ३५६१ । २ गा० ३५६१ । ३ सोविय निरुद्धवत्थी, नपुंसगत्ताते परिणमति ॥ ४ गा० ३५६२ । ५ गा० ३५६२ । For Private & Personal Use Only - www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy