SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३५८७-३५६४] एकादश उद्देशक: २४७ सागारियणिस्साए, अलंभतो वातिश्रो अणायारं । कालंतरेण सो वि हु, णपंसगत्ताए परिणमति ॥३५६०॥ ___ सागारिय ति अंगादाणं, तं मोहुक्कडयाए पुणो पुणो थब्भति, वाउदोसेण य तं यद्धं अच्छति, तस्स णिस्साए तन्निमित्तं सो वातिम्रो प्रणायार सेवेइ, कालंतरे णपुंसगभावं परिणमति । तत्थ दोसो जहा पंडगो ॥३५६०॥ इयाणि "कुभी" - दुविहो य होइ कुंभी, जातीकुंभी य वेदकुंभी य । जाईकुंभी भइतो, पडिसिद्धो वेदकुंभीश्रो ॥३५६१॥ जस्स वसणा सुझंति सो कुंभी । सो दुविहो - वायदोसेण जस्स सागारियं वसणं वा सुज्झति सो आइकुंभी रोगीत्यर्थः । जस्स पुण मोहुक्कडयाए सागारियं वसणा वा प्रासेवतो सुज्झति स वेदकुंभी। जाइकुंभी पव्वावणे भतितो । का भयणा ? जति से अति महल्ला वसणा तो ण पवाविज्जति । मह ईसिमूगा तो पव्वाविज्जति । एस भयणा । वेदकुंभी अच्चंतं पडिसिद्धो पव्वावगे ॥३५६१।। किं कारणं ? अतो भण्णति - वत्थिणिरोहे अभिवडूमाणे सागारिए भवे कुंभी । सो वि य णिरुद्धवत्थी, णपुंसगत्ताए परिणमति ॥३५६२॥ अपडिसेवगतणं वस्थिणिरोहो, तेण से वसणा वड्डति, ते वद्धिता अतिप्पमाणा सागारिया से भवंति, अन्नं च से णिरुद्धो कालंतरेण नपुंसगभावं परिणमति । एत्थ दोसो पायच्छित्तं च पूर्ववत् ॥३५६२।। इदाणि "२ईसालुगो' त्ति - इस्सालुए वि वेदुक्कडयाए बंभव्ययं धरेमाणो । सो वि य णिरुद्धवत्थी, णपुंसगत्ताए परिणमति ॥३५६३॥ यस्या उत्पद्यते प्रभिलापेत्यर्थः, सो ईसालू भण्णइ । पडिसेविज्जतं दठ्ठ ईसा उप्पण्णा, स वेदुक्कडो इत्थिं अलभंतो बंभवयं च धरेमाणो सो वि कालंतरेण णिरुद्धो नपुंसगो भवति । दोसा पच्छित्तं पूर्ववत् ॥३५६३।। इदाणि “सउणी" - सउणी उक्कडवेदो, अभिक्खपडिसेवणाणुपगईयो । सो वि य णिरुद्धवत्थी, णपुंसगत्ताए परिणमति ॥३५६४॥ उक्कडवेदत्तणतो अभिक्खपडिसेवणाए पसत्तो घरचिडग्रो इव सउणी भवति । दोसा पच्छितं व पूर्ववत् ॥३५६४।। १ गा० ३५६१ । २ गा० ३५६१ । ३ गा० ३५६१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy