SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ૨૪૬ सभाष्य-चूणिके निशीथसूत्रे सूत्र-८४ 'अयमप्रकित्तीणं" इमं वक्खाणं एरिससेवी एयारिसा व एतारिसो चरति सद्दो । सो एसो ण वि अण्णो, असंखडं घोडमादीहिं ॥३५८७॥ बहुजणसमुदए लोगो एवंवादी भवति - एते समणा एरिससेवी, सयं वा एरिसा - "णपुंसग" त्ति युत्तं भवति । एरिसो अयसकित्तीसद्दो लोगो "चरति" प्रकाशतीत्यर्थः । साधवो वा भिक्खावियारादिणिग्गते दलृ तरुण' जुवाणगा भणंति - भरे अरे भद्दे गोमिय ! सो एसो सिरिमंदिरकारो। अन्ना भणइ -- ण वि एसो, अन्नो सो। अहवा- ते तरुणा जुवाणा भणज्ज - एह समणा. तुब्भे वि तारिसं करेह । एवं भगतो को वि असहणो असंखडं घोडमादीहिं सह करेज्जा । तम्मि य णिच्छुडे को ति संजतो संसत्तो चिताए दमिच्छति उन्निक्खमति मरति वा । एत्थ पायरियस्स पवावेतस्स पच्छितं वत्तव्यं । एवमादिदोसपरिहरणत्थं पंडगो ण दिवखेयन्वो ॥३.८७॥ "पंडग" त्ति गतं । इदाणि "२कीवो" - कीवस्स गोण्णणाम, कम्मदएणं तु जायए ततिओ। तम्मि वि सो चेव गमो, पच्छित्तुस्सग्गअववाते ॥३५८८॥ क्लिद्यते इति क्लीवः । गुणणिप्फणं गोणं । मेहुणाभिप्पाए अंगादाणं विगारं भयति, वीयं थिबुएहि य गलति, स महामोहकम्मोदएण भवति । एवं गलमाणे जति णिरोधेति तो णिरुद्धवत्थी कालंतरेण ततियो भवति । जे पंडगे दोसा पच्छित्तं च एत्थ वि उस्सग्गेण ते चेव । अववाए पन्नावेयव्वा ॥३५८८॥ "3इयाणि वातियो" - उदएण वातिगस्स, सविकारं नाव जा असंपत्ती । तच्चनियऽसंवुडिए, दिद्रुतो होतऽलभते ॥३५८६॥ वाइतो णाम जाहे सो मोहकम्मोदएणं सागारियं कसाइयं भवति ताहे सो ण सक्केति धरेत, णय समावत्थं ताव भवति जाव न कयं जं न कायव्वं । एत्थ तच्चन्निएण दिटुंतो एगत्थ जलतरणणावारूढो तच्चन्नितो। तत्थ तस्सऽग्गतो अासन्ना अहाभावेण अगारी प्रसंवुडा निविट्ठा । तस्स य तच्चन्नियस्स तं दद्रुथद्ध सागारियं, तेण वेउक्कडयाए असहमाणेण जणपुरतो पडिग्गहिता अगारी । तं च पुरिसा हंतुमारद्धा । तहावि तेण ण मुक्का । जाहे से वीयणिसग्गो जातो ताहे मुक्का ।।३५८६।। १ गा० ३५८६ । २ गा० ३५६१ । ३ गा० ३५६१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy