SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३५७७ - ३५८६ १ एकादश उद्देशक: जं वा सो नपुंसगों परपक्खे सपक्खे वा उडडाहं करेज्जा पडिसेवणं करेतो, तं सो कहेंतो उवेहंतो व पायच्छित्तं पावति ।। ३५८२ ।। "" चरित्तसंभेदणि" त्ति अस्य व्याख्या इत्थकहा कहेति, तासि वण्णं पुणो पगासेति । समला सावि दुगंधा, खेदो य ण एतरे ताणि ॥ ३५८३ || इत्किहातो कहेति - तामु वा जं मुहं, जहा य परिभुज्जंति, पुणो । तासि श्रवणं भासति - त - तामि जोगी समला सावी दुग्गंधा य, तासु य परिभुजमाणीमु पुरिसस्स खेदो जायति । प्रम्हं पुण ग्रासए मलादिदोसा खेदो य ग भवति, तो वरं श्रहिं सह प्रणायारो कतो ।। ३५८३ ।। पंडस इमे भावा, सो इमेहिं वा भावेहिं पंडगो लक्खियव्वो सामारियं णिरक्खति तं च मलेऊण जिंघते हत्थं । पुच्छति से विमसेवी, अति सुहं अहं विदुहावि || ३५८४|| ग्रहवा अंगादाणं सागारियं तं पण परस्स व गिरिक्खति तं च सागारियं अप्पणी परस्स वा हत्थेहि भणितं हृत्थं जिघति, भुत्तभोगं साधु रहे पुच्छति नपुंसगो कि पडिसेवियपुव्वो ण वा ? तमि पडिसेविते श्रतीव सुहं भवति । ततो साधुभावं गाउं भगाति - श्रहं वि य से दुहि वि ग्रामए पोसए थे । तत्थ केइ पडिसेविज्जा ? ते पडिगमगादी करेज्ज । तत्थायरियो एग दुग-तिमु मूलगवदुपारंचिया पावति ।।३५८४ ।। -- सो समणसुविहितेहिं पवियारं कत्थ ती अलभमाणो । 1 तो सेवितुमाहत्तो, गिहणो य परप्पवादी य || ३५८५ || - २४५ सो पंडगो समगेम् सज्झायाणणिरतेमु मेहुणववियारं अलभतो ताहे गिहिणो परतित्थिए य प्रादिरुद्दह्यतो भड-गड-चट्ट-मेंठ-प्रारामिय-सोल्ल-घोड- गोवाल- चक्किय-जंति खरगे सेवेज वेदोदएण ।। ३५८५ ।। तत्थिमे दोसा - Jain Education International सो किया, तम्मूलागं तहिं पवयणस्स । तेसि पि होति संका, सव्वे एयारिसा मण्णे || ३५८६|| वाघ यसो । प्रवण्णवाय भासणं अकित्ती । जिणपवयणस्स तम्मूला तन्निमित्ता तद्धेतुका प्रयस प्रकितीतो हवेज्जा, जे य तं पडिसेवंति तेसि संका भवति - सब्बे इमे समा एरिसा - संकया मन्यते इत्यर्थः । ग्रधवा तेसि पंडगाणं संका भवति जहा अम्हे ततिया तहा इमे समया . मणेण मन्नते ||३५८६ ।। १ गा० ३५८१ । For Private & Personal Use Only - सव्वे एरिसा www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy