SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-८४ य दिट्ठो, मूलतो से सागारिय सह जलघरेहि छिन्न निकत्तिय । सो य पायरियसमीवं ण गतो, उनिक्खंतो। तस्स य उवकरणोवघाएण ततिमो वेदो उदिण्णो। सो य जुण्णाकोट्टणीयाए संगहियो। तत्थ से इत्थीवेदो उदिण्णो। एस उवकरणोवघातपंडगो भणितो ।।३५७६।। एस वेदोवकरणघातो बहुकम्मोदएणं जायति । जतो भण्णति - पुव्वं दुच्चरियाणं, कम्माणं असुभफलविवागेणं । तो उवहम्मति वेदो, जीवाणं मंदपुण्णाणं ॥३५७७।। कंठा । सो य गपुंसगवेदोदया पोसासएसु पडिसेवगो भवति, न वेदोदयं तरति णिरुभिः ॥३५७७।। एत्थ दिटुंतो गोणो जह पढमपाउसम्मी, गोणो वातो उ हरितगतणस्स । अणुमज्जति 'कोटिंबं, वावण्णं दुब्भिगंधीयं ॥३५७८|| कक्षा इमो उवसंहारो - एवं तु केइ पुरिसा, भोत्तणं भोयणं पतिविसिहूँ । ताव ण भवंति तुट्ठा, जाव ण पडिसेविया पोसे ॥३५७६।। लक्खणसिं उवधायपंडगं तिविहमेव जो दिक्खे । पच्छित्तं तिसु वि मूलं, इमे य अण्णे भवे दोसा ॥३५८०॥ वेदुक्कडया एते जाव ण पडिसेवति पुरिससागारियं प्रायभावं वा ताव धिति ण लभति । लक्खगवेदसि उवघातपंडगं च जो एवं तिविघं पवावेति तस्म मूलं पच्छित्तं, प्राणाइया य दोसा ॥३५८०।। इमा संजमविराहणा गहणं च संजयस्स, आयरियाणं च खिप्पमालोए । बहिया व णिग्गयस्सा, चरित्तसंभेदणिं च कहा ॥३५८१|| प्रध पव्वावितो एवं नाउं "गहणं च" गाधा । पडिसेवणाभिप्पातेग संजतो तेग गहिनो, तेग य संजतेण पायरियाणं खिप्पमालोएयव्वं । जति नालोएति तो चउगुरु। प्रहवा - प्रती विरहं अलभाणो बाहिं वियारादियगयाणं चरित्तसंभेदणि कहं कहेजा ॥३५८१।। ___ छंदिय-गहिय-गुरूणं, जो ण कहेति कहियम्मि च उवहं । परपक्ख सपक्खे वा, जं काहिति सो तमावज्जे ॥३५८२॥ तेण णपुंसगेण जो संजयो 'छदिउ" ति - णिमंतितो “म पडिसेवाहि ति, प्रहं वा पडिसेवामि'' त्ति । जो य गहितो एते अति गुरुणं ण कहेंति कहिते वा यदि गुरवो उवेहं करेंति तो सव्वेसिं चउगुरुगा। १नाव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy