SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३५७०-३५७६ ] एकादश उद्देशकः दूमितो वेदो जस्स स दूसी भण्णति, दोसु वा थी-पुरिसवेदेसु रज्जति जो सो वा दूसी, दो वा थी-पुरिसवेदे सेवति जो सो दूसी, जो थी पुरिसवेदो दो वि दूसति सो वा दूसी ॥३५७३॥ श्रासित्तो ऊसित्तो, दुविहो दूसी य होइ णायव्यो । ऊसित्तो अणवच्चो, सांवच्चो होति आसित्तो ॥३५७४॥ . पुश्वद्धं गतार्थ । णो जस्स अवच्चं उप्पज्जति निब्जीमो सो उस्सित्तो, जस्स पुण अवच्चं उप्पज्जति सबीनो सो प्रासित्तो ॥३५७४।। "वेदोवघातपंडो" इमो जह हेमो तु कुमारो, इंदमहे णगरबालिग णिमित्तं ।। मुच्छिय गहिरो उ मओ, वेदो वि य उवहतो तस्स ॥३५७॥ हेमपुरिसे णगरे हेमकूडो राया। हेमसंभवा भारिया । तस्स पुत्तो वरतवियहेमसन्निभो हेमो णाम कुमारो। सो य पत्तजोव्वणो अण्णया इंदमहे इंदट्ठाणं गतो। पेच्छइ य तत्थ णगरकुल-बालियाणं रूववतीणं पंचसते। बलिपुप्फधूवकडच्छयहत्था इंदाभिमुहीमो दद्रु सेवगपुरिसे पुच्छति - "किमेयानो आगयातो, किं वा अभिलसंति ?" तेहि लवियं - "इंदं मग्गंति वरं, सोभग्गं च अभिलसंति ।" भणिया य तेण सेवगपुरिसा - "अहमेतेसिं इंदेण वरो दत्तो, देह एयायो अंतेउरम्मि"। तेहिं नामो घेत्तु सव्वातो अंतेउरे टूढा । ताहे णागर-जणो रायाणं उवट्टितो - "मोएह" ति।। तग्रो रण्णा भणियं - "किं मज्ज पुत्तो ण रोयति तुमं जामाउनो?" ततो गागरा तुहिक्का ठिता । एयं रण्णो सम्मतं ति अविपण्णं गता णागरा। कुमारेण य ता सव्वा परिणीता। सो य तासु अतीव पसत्तो । पसत्तयस्स तस्स सर्ववीर्यनीगालो जातो, ततो तस्स वेदोवघातो जातो, मनोय। अन्ने भणंति - ताहि चेव अप्पडिसेवगो ति रूसियाहि मारितो ।।३५७५।। वेदोवघाय त्ति गतं । इयाणि "२ उवकरणोवहतो" भण्णति - उवहत-उवकरणम्मि, सेज्जायर भूणिया निमित्तेणं । तो कविलगस्स वेदो, ततिओ जातो दुरहियासो ॥३५७६।। सुट्टिया पायरिया । तेसि सीसो कविलो णाम खुड्डगो । सो सेज्जातरभूणियाते सह खेड्डु करेति । तस्स तत्थेव अज्झोववादो जातो । अण्णया सा सेज्जातरभूणिया एगागिणी णातिदूरं गावीण दोहणवाडगं गता । सा ततो दुद्ध-दधि-घेतण गच्छति । कविलो य तं चेव भिक्खायरियं गच्छति । तेणंतरा असागारिए अणिच्छमाणी बला भारिया उप्पाइता । तीए कप्पट्टियाते अदूरे पिता छित्ते किसिं करेइ । तीए तस्स कहियं । तेण सा दिट्ठा जोणिन्भेए रुहिरोक्खितो महियलोलिया य । सो य कुहाडहत्थगतो रुट्टो । कविलो य तेण कालेण भिक्खं अडित पडिनियत्तो। तेण १ गा० ३५७२ । २ मा० ३५७२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy