SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २४२ सभाष्य-पूणिके निशीथसूत्रे [ सूत्र-८४. भमुहाजुयलं उक्खिवति, चसद्दातो परिहरणं पाउरणं वा जहा इत्थी तहा परिहेति, इत्थी जहा केसे तहा पामोडेति, जुबतिअलंकारं व से पियं अलंकरेति, व्हायति य पच्छण्णे, पच्छणतरे उच्चारंपासवणं करेति ॥३५६९।। किं चान्यत् - पुरिसेसु भीरु महिलासु संकरो पमयकम्मकरणो य । तिविहम्मि वि वेयम्मी, तिगभंगो होइ णायव्वो ॥३५७०॥ संकितो सभयो य पुरिसमझे विचिट्ठति, इत्थीण मज्झे निस्संको निम्मनो चिट्ठति स्त्रीपर्षत्समागमेइत्यर्थः । पमदाकम्मं करेति, पियं च से तं च कंडण-दलणुप्फण-पयण-परिवेसण-वत्थायंचण-सोय (?) दगाहरणपमज्जणादी। एमादिवाहिरलक्खणं । अंतो से नपुंसगवेदो लक्षणं । सो पुण णपुंसवेदो जिविहे भेदे भवति । कहं ? जसो भन्नति - "तिविहम्मि वि" पच्छदं । कहं पुण तिविहे वि वेदे एक्केक्के तिगभंगो भवति ? उच्यते - पुरिसो पुरिसवेदं वेदेति, पुरिसो इत्यिवेदं वेदेति, पुरिसो णपुंसगवेदं वेदेति । एवं इत्थीणपुंसगा वि भागिरव्वा ।।३५७०॥ इमं वेयाणं सलक्खणं - उस्सग्गलक्खणं खलु, फुफुगमादि सरिसं तु वेदाणं । अश्वाततो तु भइओ, एक्केक्को दोसु ठाणेसु ॥३५७१।। अभिप्रेतवस्तुम्वरूपं निर्वाच्यं, कारणनिरपेक्षमुत्सर्गः, तिमु वि वेदेसु । इमं उत्सर्गलक्षणं । वाहिं अणुवलक्खो तो अणुसमयडाहो अणुवसंतो वि घट्टिज्जमाणदिपंतो फफुग्गिसमाणो इत्थिवेदो। पवण-विकोवित-पत्तिधणंतरजलिय-तिब्वपलाल-दवग्गिसमाणो वत्तलक्खणा पुरिसवेदो। तण-कट्ट-महासंचय-विविधिधण-घोर-जलियमणुवसंतोऽतत्तलक्खणो महाणगरडाहसमाणो णगंसगवेदो। प्रववादं पुण पप्प एक्केक्को वेदो दोमु दोमु ठाणेमु भइयन्बो पूर्ववत् ॥३५७१॥ एस लक्षणपंडगो गत्याद्यवलोयणेण भवति । अधवा इमं पंडगलक्खणं - दुविहो य पंडतो खलु, दसिय-उवधाय-पंडओ चेव । उवधाए वि य दुविहो, वेदे य तहेव उवगरणे॥३५७२।।। णमगो दुविधो - दूसिनो उवधायपंडगो य । सिमो दुविधो - ऊसित्तो मासित्तो य । उवपायपंडगो वि दुविहो - वेदे उवकरणोवघाते य ॥३५७२।। "दूसि" ति अस्य व्याख्या - दूसियवेदो दूसी, दोसु वि वेदेसु सज्जए दूसी । दो सेवति वा वेदे, श्रीपुंसु व दुसते दूसी ॥३५७३।। १ गा० ३५७२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy