SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ३५६०-३५६६ ] . एकादश उद्देशक: २४१ सा य पुच्छा इमेरिसे कज्जति - णज्जतमणज्जंते, णिव्वेयमसडपढमता पुच्छे । अण्णातो पुण भण्णति, पंडाइ ण कप्पए अम्हं ॥३५६५॥ अस्सावगे, णज्जत भणज्जते वा पढमं णिज्वेदो पुच्छिज्जति । जो पुण अन्नातो स सामण्णेण भण्णति - "पंडाई ग कप्पति अम्हं पवावेउ" ॥३५६५॥ सो य जदि पंडगो तो एवं चितेति - नातो मि त्ति पणासति, णिवेयं पुच्छिता व से मित्ता । साहेति एस पंडो, सयं च पंडो त्ति निव्वेयं ॥३५६६॥ प्रहमेतेहि णातो ति पणासति, सेसं गतार्थम् ॥३५६६।। पुव्वमुल्लिंगिता पंडगलक्खणा ते य इमे - महिलासहावो सरवन्नभेस्रो, मेंढं महंतं मउया उ वाणी ! संसदगं मुत्तमफेणगं च, एताणि छप्पंडगलक्खणाणि ॥३५६७।। पंडगो महिलासभावो भवति । पुंसस्वराद भिन्नो भवति स्त्रीस्वरः । ग्रहवा - न पुंसस्वर: नापि स्त्रीस्वरः, मध्य इत्यर्थः । वर्णग्रहणात गंधरसस्पर्शा गृह्यन्ते, यादृशा स्त्रीपुंसयोस्तयोविमध्याः तस्य भवति । मेंढं अंगादाणं, तच्च तस्य महतं भवति । वाणी य मउया भवइ । ससदगं मुत्तं मुत्तेति स्त्रीवत्, अफेनगं च मूत्रयतः फेन न भवतीत्यर्थः । एयाणि छ पंडगलक्षणाणि ।।१५६७।। "'महिलासहावो" ति अस्य व्याख्या - गती भवे पच्चवलोइयं च, मिदुत्तया सीयलगत्तया य । धुवं भवे दोक्खरनामधेशो, संकारपच्चंतरिओ ढकारो ॥३५६८॥ ___ गती से मंदा पदाकुला सशका य, पासपिट्ठतो पच्चवलोइय करेंतो गच्छति, तस्स शरीरत्वचा मृदुर्भवति, गातं च शीतफरिसं भवति । जो एरिसो सो धुवं दुमक्खरणामो भवति । ते य अक्खरा संकारो, संकारप्रत्यन्तरे प्रनतर इत्यर्थः, ढकारो भवति ॥३५६८॥ गति-भास-अंग-कडि-पहि-वाहु-ममुहा य केसऽलंकारे । पच्छण्ण-मज्जणं पि य, पच्छण्णतरं च नीहारो ॥३५६६॥ कि चान्यत् - भापते हत्यपल्लवेहि दाहिणकोप्परं वामकरतले काउं दाहिणकरतले वदणं णसितुं भासति स्त्रीवत् । अंग र से समउक्क, अभिक्ख च करियं भयं करेति, महावेइ य अभिक्खणं पिंड, इत्थी व जहा अभिलसितपरिसं दर्छ पट्टि परामुमति, बाहविक्लेवतो बोल्लेत्ति, वत्थाभावे बाहाहि उरं पाउणति, भासंतो य सविन्भम १ मा ३५६७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy