SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ૨૪૦ सभाष्य- चूर्णिके निशीथसूत्रे हिमणा उवउज्जिय, परोक्खणाणी गिमित्त घेत्तणं । जति पारगा तो दिक्खा, जुगप्पहाणा व होर्हिति ॥ ३५६० ।। मोहिमा इच्चखणाणी णाणे उवउज्जति. परोक्खणाणी निमित्तविसएण उवउज्जति । किमत्थं उवउज्जति ? प्रतो भन्नति - बालवुड्डाण दोन्ह पिय कारणा, "कि नित्थारगा ण व ? त्ति । जति पारगा जुगप्पाणा वा तो दिखा। य बालवुड्ढा "दुवग्गाणं" भवंति - इत्यीपुरिसंवग्गाणं ति, तदर्थमुपयुज्जं तीत्यर्थः । इमं कारण - ते बालवुड्ढा जुगप्पवरा होंति त्ति, तेज तेसि दिक्खा कज्जति । ग्रहवा - दुण्हट्ठा सुत्तत्थाणं, कालियस्स पुव्वगयस्स वा । ग्रहवा – समणसमणीवगाणं दोन्ह वि श्राधारा भविस्संतीति । जेण तेसि दिक्खा दिजति ।। ३५६० ।। ततं । 66 इदाणि “२णषु सगे" त्ति दारं । तस्सिमे सोलस भेदा: - २ 3 * A पंडए बातिए की, कुंभी इस्सालुए ति । संउणी तक्म्मसेवी य, पक्खियापक्खिते ति य ॥ ३५६१।। १० ११ १२ सोगंधिए य आसित्ते, वद्धिए चिपितेति य । १३ १४ १५ १६ मंतोसही उत्रहते, इसिसत्ते देवसत्ते य ||३५६२|| चिट्ठउता, एतेसि सरूवं कहिज्जति । केणं पठवावेयव्वा ण वा ? अश्रो भन्नति पव्त्रावण गीयत्थे, गीयत्थे अपुच्छिऊण चउगुरुगा । तम्हा गीयत्थस्सा, कप्पति पव्वावणा पुच्छा || ३५६३|| गीत पव्वावेति णो गीतो । जति श्रगीतो पण्वावेति तो चउगुरुयं । गीतो वि जति प्रपुच्छिउं पव्वावेति तस्स वि चउगुरुगं । तम्हा गीयत्यस्स पुच्छा, सुद्धे कप्पति पव्वावणा । इमा पढमपुच्छा कोसि तुमं ? को वा ते णिव्वेदो जेण पव्वयसि ? || ३५६३|| एवं पुच्छिते - सयमेव कोइ साहति, मेतेहि व पुच्छितो उवाएणं । हवा विलक्खणेहिं इमेहि गाउ परिहरेज्जा || ३५६४।। [ सूत्र- ८४ सरिसे मस्सते मम एरिसो वेदोदयो त्ति सयमेव साधति । अहवा - मेतेहि से कहियं णिव्वेदकारणं - एस ततिम्रो ति । पव्त्रावगेण वा उवायपुवं पुच्छितो कहेति - तिम्रो त्ति | हवा - पंडगलक्खणेहिं गातुं ण पव्त्रावेति ॥ ३५६४।। १ गा० ३५६० । २ गा० ३५०५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy