SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३५३६-३५४७ ] एकादश उद्देशकः २३७ इदाणि “वुड्डे" त्ति तस्सिमे भेदा तिविहो य होइ वुडो, उक्कोसो मज्झिमो जहण्णो य । एएसिं पत्तेयं, परूवणा होति तिण्हं पि ॥३५४२।। कंठा किं परिमाणसेसे आउए वुड्डो भवति ? अतो भण्णति - दस आउविवागदसा, अट्टमवरिसाइ दिक्खपढमाए । सेसासु छसु वि दिक्खा, पब्भाराईसु सा ण भवे ॥३५४३॥ जं जम्मि काले पाउयं उक्कोसं दसधा विभत्तं दस प्राउविवागदसा भवति । प्रतिसमय भोगत्वेन प्रायातीत्यायुः, विपचनं विपाकः, आयुषो परिहाणीत्यर्थः । अनुभागेन युक्तो विभागो दशा उच्यते, ततो य दस दसामो दसवरिसपमाणातो वरिससयाउसो भवंति - बाला किड्डा मंदा बला य पन्ना हायणी पवंचा पब्भारा मुम्मुही सायणी य । एयातो जहाणामाणुभावा य परूवेयवा । पढमदसाए अटवरिसोवरि नवमदस मेसु दिक्खा, प्रादेसेण वा गब्भट्ठमस्स दिक्खा जम्मणो अट्टमवरिसे । कीडादि एवं च पवचासु छसु वि दिक्खा अणुण्णाता, पन्भारादियासु तिसु वुड्डो ति काउं नाणुण्णाता दिक्खा ॥३५४३।। जहण्णमज्झिमुक्कोसे वुड्डपरूवणत्थं इमं - अट्ठमि दस उक्कोसो, मझो णवमीइ जहण्ण दसमीए । जं तुवरिं तं हेट्टा, भयणा व बलं समासज्ज ॥३५४४॥ अट्ठमिदसाए जहण्णो वुड्डभावो अल्प इत्यर्थः, नवमीए मज्झो, दसमीए उक्कोसो वुड्डभावो, पुनर्बालभवनादित्यर्थः । ___ अहवा - जं उरिं तं हेट्ठा कायव्वं । अदुमदसाए उक्कोसो, चेष्टाबुद्धयादि बहुगुणत्वात् । नवमीए मझो मध्यमगुणत्वात् । दसमीए जहण्णो अल्पगुणत्वात् । अहवा - बलं समासज्ज भयणा कायव्वा । सा इमा – अट्ठमदसातो जो जहन्नबलो भिक्खनियारपडिलेहगादिसु असत्तो सो जहणो, मझवलो मज्झिमो, उक्कोसबलो उक्कोसो । एवं नवम-दसमीसु वि दसासु वत्तव्वं ॥३५८४।। बाला मंदा किड्डा, पबला पण्णा य हायणी । पवंचा पब्भारा या, मुम्मुही सायणी तहा ॥३५४॥ केसि चि एवं वाती, वुडो उक्कोसगो उ जा सयरी । अहमदसा वि मझो, नवमीदसमीसु तु जहन्नो ॥३५४६॥ एवं ब्रु वते, तेषामयमभिप्राय: - षष्टिवर्षादूर्ध्व प्रबलेंद्रियहानीरित्यर्थः ।।३५४६।। असमायारीकरणे पुट्विं मिसिद्धो, पुणो असमायारि करेंतो गुरुणा अन्नेण वा दिट्ठो ताहे इमं करेति - उक्कोसो दणं, मज्झिमत्रो ठाति वारितो संतो। जो पुण जहण्णवुडो, हत्थे गहितो नवरि ठाति ॥३५४७।। १ गा० ३५०५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy