________________
सभाष्य-चूर्णिके निशीथसूत्रे
[87-5**
अहवा
कस्सति साधुस्स णातिवग्गो सव्वो असिवादिणा मश्री, नवरेक्कं बालं जीवति । न य तस्स कोति वावारवाहम्रो प्रत्थि । ताहे सो साधू अयसवायरक्खा हेउं तं बालं प्रसन्नं पुत्तं भातियं पव्वावेता संरक्खति ।। ३५३८ ।
२३६
एवं सणि तराण वि, अज्जा य व डिडिबंध पडिणीए । कज्जं करेमि सचिवो, जति मे पव्वावयह बालं ||३५३६ ||
सम्मदिट्टिसंतियं बालं श्रणाहं तं पि एवं चैव सारवेंति । "उतरों" त्ति सेज्जातरो, तस्स वि संतियं बालं श्रणाहं पव्वावेंति ।
"मज्जा पडिणीण कामातुरेग वा केण ति बला परिभुत्ता । तस्स य समावृत्तीते डिडिबंधो जातो गर्भसंभव इत्यर्थः । सा य संजमत्थी न परिचइयन्त्रा, विहिणा संरक्खियव्वा, जया पसूया तया बालं पव्वावेयब्वं, सत्यकिवत् ।
कारणजाते" त्ति कुल-गण-संघकज्जे अन्न म्मि वा गच्छादिते कज्जे "सचिवों" मंती, सो भणेज्जा"अहं वो तुझं इमं कज्जं करोमि, जइ मे इमं बालं अलक्खणं मूलणक्खत्तियं वा पव्वावेह", ताहे पव्वावेजा । जाइसग्गहणात प्रसिवकंतारादिसु वि को ति भणेजा - भर्ह भे परितप्यामि जह मे इमं बालं पत्रावेह, एवमादिकारणेहि भगुष्णाता बालपव्वज्जा गच्छवासीगं ।।३५३६।।
पव्वावियाण य तेसि इमा वड्डावणविही -
भत्ते पाणे धोवण, सारण तह वारणा णिउंजणता । चरण-करण-सज्झायं, गाहेयव्वो पयत्तेणं || ३५४० ॥
द्धिं मधुरं रिउक्खमं च से भत्तं देति, पाणं पि से मधुरादि इटुं दिजति रातो विभत्तपाणं उनि, "धोवण" त्ति अभंगगुणण्हाणं च से फामुएण की रति, कप्पकरणेण य तेयस्सी भवति, लेवाडाति वा सव्वं मे धोवति, पडिलेहादिकहिते प्रत्येसु पुगो पुगो सारणा कज्जति, असमायारिकरणं करें हरियाई वा छिंदतो खेल्लतो वा वारिज्जति चरणकरणेमु य णिउज्जति, सञ्झायं च पयत्तेणं गाहिज्जति
।। ३५४० ।।
गिद्ध - मधुर भत्तगुणा इमे णिमधुरेहि
Jain Education International
उं, पुस्aति देहिंदिपाडवं मेहा |
अच्छंति जत्थ णज्जति, सङ्घातिसु पीहगादीया || ३५४१ ॥
चोदकाह - कथमायुषः पुष्टिः ?
आचार्याह - यथा देवकुरोत्तरासु क्षेत्रस्य स्निग्धगुणत्वादायुषो दीर्घत्वं सुसमसुसमायां च कालस्य स्निग्धत्वाद्दीर्घत्वमायुषः, तथेहापि स्निग्धमधुराहारत्वात् पुष्टिरायुषो भवति सा च न पुद्गलवृद्ध, किन्तु युक्तग्रासग्रहणात् क्रमेण भोग इत्यर्थः । देहस्य च पुष्टिरिन्द्रियाणां च पटुत्वं भवति । मेघा च खीरादिणा भवति । जत्थ य सो बालो गज्जति अमुगस्स पुतो त्ति तत्थ गामे गगरे देसे रज्जे वा प्रच्छंति जाव महल्लो जातो । सडाइकुलेसु य अंतरपाणगपोहगादी सव्वं से ग्रहाकडं भवति । इत्यो वि बाली एवं चैव ॥३५४५॥ " बाले” त्ति दारं गयं ।
१ गा० ३५३७ । २ गा० ३५३७ । ३ गा० ३५३७ । ४ गा० ३५३७ । ५ गा० ३५३७ ।
For Private & Personal Use Only
www.jainelibrary.org