________________
सभाष्य-चूर्णिके निशीथसूत्रे
[ सूत्र- ८४
जह भणितो तह उडतो, पढमो बितिएण फेडितं ठाणं । ततितो न ठाति ठाणे, एस विही होति तिन्हं पि ॥ ३५४८
पूर्ववत् व्याख्येया ||३५४८।।
वुड्डु पव्वावेंतस्स इमं पच्छित्तविहाणं -
एगूणतीस वीसा, एगुणत्रीसा यतिविहवुडुम्मि |
पढमे तवो बितिए मीसो छेदो मूलं च ततियम्मि || ३५४६ ||
दसमदसाठियं पञ्चावेंतस्स एगूणतीसा, नवमदसट्ठिते वीसा, प्रट्ठमदसट्ठिते एगूणवीसा । एयं जहा बाले तहा सव्वं श्रविसेसेण णेयव्वं ॥ ३५४९ ॥
पव्वावणे इमे दोसा -
-
आवासग छक्काया, कुसत्थ सोए य भिक्खपलिमंथो । थंडिल्लपडिलेहा, अपमज्जण पाठकरणजढो ||३५५० ॥
वुत्तणेण श्रवस्सग करणं न सक्केति गाहेतु, लोगकुस्मुडभावितो पुढवादिकाए ण सद्दहति ण तरति वा ते परिहरितुं, कुसत्यभावितो वा तं भावणं ण मुंचति, इमम्मि य जिणप्पणीए भावं ण गेण्हति, प्रतिसोयवाढविहति, बहुगा य दत्रेण श्रयमति, च उत्थरसादिणा वा दवेणायमितुं णेच्छति, भिक्खं ण हिंडति, हिंडतो वा एसणं न सोहेति, हिंडणे वि प्रदक्खो, बितियस्सावि पलिमंत्री. थंडिलसामायारी ण सद्दहति थंडिलं वा ण पडिलेहेति ण पमज्जति, पाढे दुम्मेहो मंदबुद्धित्तणम्रो य गहणजड्डो, करण किरियासु य करणजड्डो ||३५५०।।
थंडिल्लं न वि पासति, दुब्बलगहणी य गंतुं ण चएति ! णस्स वि वक्खेवो, चोदणे इहरा विराहणता ||३५५१ ।।
चक्खुविगलत्तगयो "इमं थंडिलं न व" ति न पासति, दुब्बलग्गहणी वा थंडिलं गंतुं न चएति, अंतरा चेव प्रथंडिले वोसिरति, पडिलेहणादिसु किरियासु पाढे य अभिक्खणं विणासेंतस्स चोदणा, अण्णस्स वि वक्खे | "इहर" ति श्रचोदगे संजमविराहणता भवति ।। ३५५१ ।।
।
किं चान्यत्
उत नित्रेसंते, चंकम्मेंते वाउडियोसा |
पडिलेह - भिक्खगहणे, पातवहो उवहिवीसरणं ॥ ३५५२ ॥
वुड्ढतणो चोलपट्टण घरेति सम्मं, तो उट्ठेतनिवेसंतो चंकमंतो य श्राउडो, ततो हसति लोओो उड्डाय । उवगरणा पडिलेहं न करेड़ न सद्दहति वा, दोसेहिं वा करेति, जडत्तो भिक्खरगहणे पादं भंजति । जत्थ वीसमति तत्थ उर्वाहि वीसारेति छड ेति वा पंथे वच्चतो || ३५५२ ।
किं चान्यत् - वुड्डो चरणकरणं सज्झायं गाहिज्जतो य चेतिज्जतो भर्णात - लोrasणुग्गहकरा, चिरयोराण ति वन्निमो म्हे । चरण-करण-सज्झाए, दुक्खं बुड्ढो टवेउ जे || ३५५३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org