SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र- ८४ जह भणितो तह उडतो, पढमो बितिएण फेडितं ठाणं । ततितो न ठाति ठाणे, एस विही होति तिन्हं पि ॥ ३५४८ पूर्ववत् व्याख्येया ||३५४८।। वुड्डु पव्वावेंतस्स इमं पच्छित्तविहाणं - एगूणतीस वीसा, एगुणत्रीसा यतिविहवुडुम्मि | पढमे तवो बितिए मीसो छेदो मूलं च ततियम्मि || ३५४६ || दसमदसाठियं पञ्चावेंतस्स एगूणतीसा, नवमदसट्ठिते वीसा, प्रट्ठमदसट्ठिते एगूणवीसा । एयं जहा बाले तहा सव्वं श्रविसेसेण णेयव्वं ॥ ३५४९ ॥ पव्वावणे इमे दोसा - - आवासग छक्काया, कुसत्थ सोए य भिक्खपलिमंथो । थंडिल्लपडिलेहा, अपमज्जण पाठकरणजढो ||३५५० ॥ वुत्तणेण श्रवस्सग करणं न सक्केति गाहेतु, लोगकुस्मुडभावितो पुढवादिकाए ण सद्दहति ण तरति वा ते परिहरितुं, कुसत्यभावितो वा तं भावणं ण मुंचति, इमम्मि य जिणप्पणीए भावं ण गेण्हति, प्रतिसोयवाढविहति, बहुगा य दत्रेण श्रयमति, च उत्थरसादिणा वा दवेणायमितुं णेच्छति, भिक्खं ण हिंडति, हिंडतो वा एसणं न सोहेति, हिंडणे वि प्रदक्खो, बितियस्सावि पलिमंत्री. थंडिलसामायारी ण सद्दहति थंडिलं वा ण पडिलेहेति ण पमज्जति, पाढे दुम्मेहो मंदबुद्धित्तणम्रो य गहणजड्डो, करण किरियासु य करणजड्डो ||३५५०।। थंडिल्लं न वि पासति, दुब्बलगहणी य गंतुं ण चएति ! णस्स वि वक्खेवो, चोदणे इहरा विराहणता ||३५५१ ।। चक्खुविगलत्तगयो "इमं थंडिलं न व" ति न पासति, दुब्बलग्गहणी वा थंडिलं गंतुं न चएति, अंतरा चेव प्रथंडिले वोसिरति, पडिलेहणादिसु किरियासु पाढे य अभिक्खणं विणासेंतस्स चोदणा, अण्णस्स वि वक्खे | "इहर" ति श्रचोदगे संजमविराहणता भवति ।। ३५५१ ।। । किं चान्यत् उत नित्रेसंते, चंकम्मेंते वाउडियोसा | पडिलेह - भिक्खगहणे, पातवहो उवहिवीसरणं ॥ ३५५२ ॥ वुड्ढतणो चोलपट्टण घरेति सम्मं, तो उट्ठेतनिवेसंतो चंकमंतो य श्राउडो, ततो हसति लोओो उड्डाय । उवगरणा पडिलेहं न करेड़ न सद्दहति वा, दोसेहिं वा करेति, जडत्तो भिक्खरगहणे पादं भंजति । जत्थ वीसमति तत्थ उर्वाहि वीसारेति छड ेति वा पंथे वच्चतो || ३५५२ । किं चान्यत् - वुड्डो चरणकरणं सज्झायं गाहिज्जतो य चेतिज्जतो भर्णात - लोrasणुग्गहकरा, चिरयोराण ति वन्निमो म्हे । चरण-करण-सज्झाए, दुक्खं बुड्ढो टवेउ जे || ३५५३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy