SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र -८४ कारणे णिक्कारणे वा पव्वावेति । कारणे जयणाते श्रजयणाए वा । जो दप्पेण पव्वावेति तस्स चगुरुगं प्राणादिया य दोसा ।। ३५०६ ।। ""बाले" त्ति दारस्स इमा वक्खा तिविहो य होति बालो, उक्कोसो मज्झिमो जहण्णो य । एतेसिं पत्तेयं, तिन्हं पि परूवणं वोच्छं ॥ ३५१० ॥ तिविहबालस्स पत्तेयं इमं वक्खाणं सत्तट्ठगमुक्कोसो, छप्पणमज्को तु जात्र तु जहण्णो । एवं वयणिफण्णं, भावो वि वयाणुवत्ती वा ।। ३५११ ।। २३० Bodd जम्मणतो सतवरियो जो सो उनकोसो बालो, छ- पंचवरिसो मज्झिमो, एगादि जाव चउवरिसो एम जहणो । एवं बालतं वतनिष्फण्णं, प्रायसो भावो वयाणुवत्ती भवति वा सहो वयाणुवत्ति त्ति । - कहं ? जहा बालो स-बालभावो - कारग गाहा हवा - वा सद्दी णवभेदो - जहण्णजहष्णो, जहष्णमज्झो, जहष्णुक्कोसो। एव मज्झिमुक्कामेसु तिनि तिनि भेदा वत्तव्वा ।।३५११ ॥ जं इमं तिविहबालकरणं लक्खणं च - - उक्कोसो दठूर्ण, मज्झिमय ठाति वारितो संतो । जो पुण जहण्णबालो, हत्थे गहितो वि ण वि ठाति || ३५१२ || ते वारिता करेंति तं केरिस ? पुण छिंदतमछिंदता, तिण्णि वि हरिताति वारिता संता । उक्कोस जति छिंदति, ताणि पुणो ठाति तो दिट्ठो || ३५१३ ।। Jain Education International प्रादिसदातोपुत्रादिमु प्रालिंपण- सिवण-तावण-बीयग संघट्टणादि दट्टव्या । उक्कोस जति तेसु छेदणादिमु पयट्टति तो गुरुणा प्रणेण वा दिट्ठमेत्तो चैव प्रवारियो ठायति । मज्झिमा पुन यदा वारितां तदा ठायति ।. जहणबालो जदा हत्ये घेत्तुं धरितो तदा ठायति, तहावि वामहत्येण छिंदति पादेण वा ।। ३५१३।। इदाणि ते केरिस बाला मेरं धरेंति ? निविहं बाललक्खणं च भणति मंडलगम्मि वि धरितो, एवं वा दिट्ठ चिट्ठति तत्र । मज्झिमश्र मा छिंदसु, ठाइति ठाणं नहिं चेट्ठे || ३५१४॥ मंडलमा लिहति " मेरं भलंघित्ता एत्थ विद्वह" त्ति भणिता ठिया जिसण्णा गिवण्णा वा हरितादि या मच्छिंदता उनकोसो जहेव भणितो तहेव ठितो । मज्झिमो वि हरितादि छिंदतो जदा वारितो तदा चिट्ठति, भंडले विनिरुद्धो मेरं लंघेतुं पासे चिट्ठति ॥३५१४ ।। । १ गा० ३५०६ । - For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy