SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २३१ भाष्यगाथा ३५१०-३५२१] एकादश उद्देशकः इमो जहण्णो - . दाहिणकरम्मि गहितो, वामकरणं स छिदति तणाणि । न य ठाति तहिं ठाणे, अह रुज्झति विस्सरं रुवति ॥३५१५॥ हरितादिसु पुव्वद्धं गतार्थम् । जहण्णबालो मंडलेणं निरुद्धो ण तम्मि मंडलट्ठाणे चिट्ठति, पाएण वा मंडलं भंजेति । महं बालो रुझर्भात मंडले तो चडप्फडंतो विस्सरं रुवति ॥३५१५।। एसेवत्थो इमाए गाहाए भण्णति - जह भणितो तह 'चिट्ठइ, पहमो बितिएण फेडियं ठाणं । ततितो ण ठाति ठाणे, एस विही होति तिण्हं वि ॥३५१६॥ कंठा । एस तिण्हं पि बालाणं लक्खणे सरूवे वि परूवणाविही वक्खामो ॥३५१६॥ एयं तिविहं बालं जो पव्वावेति तस्स सिक्खावेतस्स असिक्खावितस्स वा इमं पच्छित्तं -- एगूणतीस वीसा, एगुणवीसा य तिविहबालम्मि । पढमे तको बितिए मीसो, ततिए छेदो व मूलं वा ॥३५१७॥ उकोसे बाले प्रउणत्तीसा, मज्झिमे वीसा, जहण्णे एगुणत्रीमा । "पढमे'' त्ति उक्कोसे जदा सव्वे तवट्ठाणगता तया तेसु चेव ठाणेसु छेदो पयति । "बितिए" ति मझिमे तवछेदो जुगवं गच्छंत, एवं मोसं भण्णति । 'ततिए" ति जहणेण तवो छेदो चेव केवलो भवति, पम्वावेंतस्स वा मूलं चेव ॥३५१३॥ उक्कोसबालस्स अउणत्तीस" त्ति जं वुत्तं तस्सिमा चारणविही - एगूणतीस दिवसे, सिक्खावेंतस्स मासियं लहुयं । उक्कोसगम्मि बाले, ते चेत्र असिक्खणे गुरुगा ॥३५१८।। अण्णे वि अउणतीसं, गुरुगा सिक्खमसिक्खे य चउलहुगा । पुणरवि अउणत्तीसं, लहुगा सिक्खेतरे गुरुगो ॥३५१६॥ अण्णे वि अउणतीसं, गुरुगा सिक्खे असिक्ख छल्लहुगा । छल्लहुगा सिक्खम्मी, असिक्खगुरुगा अउणतीसं ॥३५२०॥ एमेव य छेदादी, लहुगा गुरुगा य होति मासादी। सिक्खावेतमसिक्खे, मूलेक्कदुगं तहेक्केक्कं ॥३५२१॥ । एतेसि च उण्ह गाहाणं इमा सवित्थरा वक्खाणभावणा - उक्कोसगबालं पव्वावेत्ता सिक्खावेंतस्म एगणतीस दिवसा मासलह, असिक्खावेंतस्स मासगुरू । प्रणे एगणतीसं दिवसे सिक्खावेतस्स मासगुरुं प्रसिक्खावेंतस्स चउलहु । १ तुट्टिए इत्यपि पाठः । २ सूत्र ८४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy