SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३५००-३५०६] एकादश उद्देशक: २२६ उवासगो दुविहो - वती अवती वा ? जो अवती सो परदसण-संपण्णो । एक्केको पुणो दुविहो - नायगो प्रनायगो वा । अणुवासगो पि नायगमनायगो य । एते चेव दो विकप्पा ॥३५०३॥ अनलमित्यपर्याप्तः । चोदकाह - "ननु अलंशब्दः त्रिष्वर्थेषु दृष्टः, तद्यथा - पर्याप्ते भूषणे वारणे च । प्राचार्याह - काम खलु अलसद्दो, तिविहो पज्जए तहिं पगतं । अणलो अपच्चलो त्ति य, होति अजोगो य एगट्ठा ॥३५०४॥ यद्यपि त्रिष्वर्थेषु दृष्टः तथापि अर्थवशादत्र पर्याप्ते दृष्टव्यः । न अलो अनलः, अयोग्यश्च एकार्थाः ॥३५०४॥ ते य पव्वज्जाए अजोग्गा - अट्ठारसपुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु । पव्यावणा अणरिहा, इति अणला इत्तिया भणिया ॥३५०५॥ सव्वे अडयालीसं। जे ते अट्ठारसपुरिसेसु ते इमे - बाले वुड्डू णपुंसे य, जड़े कीवे व वाहिए। तेणे रायाक्कारी य, उम्मत्ते य अदंसणे ॥३५०६॥ दासे दुढे य मूढे य, अणते मुंगिए इ य । उबद्धए य भयए, सेहणिप्फेडियाइ य ॥३५०७॥ जो पुरिसनपुंसगो सो पडिसेवति पडिसेवावेति । जा ता वीसं इत्थीसु ता इमा - बाला वुड्डी जाव सेहणिप्फेडिया, एते अट्ठारस । इमानो य दो गुव्विणि बालवच्छा य, पव्वावेउं ण कप्पती । एए सिं तु परूत्रणा, कायव्या दुपयसंजुत्ता ॥३५०८॥ णपुंसगदारे विसेसो - इत्थीणपुंसिया इत्थिवेदो विसे नपुंसकवेदमपि वेदेति । “एए सिं" गाहापच्छदं । "दुपदसंजुत्त" त्ति अस्य व्याख्या - कारणमकारणे वा, कारण जयणेतरा पुणो दुविहा । एस परूवण दुविहा, पगयं दप्पेणिमं सुत्तं ॥३५०६॥ १ सू० ८४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy