SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २२८ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-८४ इयाणि दिटुंतोवसंहारो। पच्छद्धं - कुडुबिसमा तित्थगरा, भावतो खेतं सिद्धी। पढमपुत्तसमा मासकप्पविहारी उज्जमंता, बितियपुत्तसमा णितियवासी । ततियपुत्तसमा पासत्था, चउत्थपुत्तसमा सावगधम्मठिता गिहिणो। तित्थकरपितिसंतियं दव्वं । णाणदंसणचरित्ता । जं च तुब्भे खेत्तं पडुच्च दुक्करं किरियकलावं करेह तं सव्वं प्रम्ह णितियादिभावट्ठियाणं सुहेण चेव सामण्णं ॥३४६६॥ कहं पुण अहाछंदं पसंसति ? उच्यते - वेरग्गितो विवित्तो य, भासए य सहेउयं । सासणे भत्तिमं वादी, एवमाई पसंसणा ॥३५००॥ विरागो अग्गं जस्स स वेरग्गितो, विगतरागो वा वेरग्गितो। उज्जमंतो मूलुत्तरगुणेसु विसुद्धो विवित्तो । “उस्सुत्तं पनवेंतो वि एस जुज्जमाणं सहेउगं भासति, जिणसासणे जिणाणं जिणसासणपवन्नाण य सब्वेसि एस भत्तिमंतो वन्नवादी य" ॥३५००।. एवं तु अहाछंदे, जे भिक्खू पसंसए अहव वंदे । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥३५०१॥ कंठा । जं सो समायरति तं सव्वं अणुण्णायं भवति । अहाछंदसेहाण य ग्रहाछंदभावे थिरीकरणं कयं अवति, सेहो वा तत्थ गच्छति ॥३५०१॥ कारणे पुण पसंसति वंदति वा - बितियपदमणप्पज्झे, पसंस अविकोविते व अप्पज्झे । जाणते वा वि पुणो, भयसा तव्वादि गच्छट्ठा ॥३५०२।। अहाछंदो कोइ राइस्सिो , तब्भया तं पसंसति वंदति वा । “तव्वादि" ति कश्चिदेवं वादी प्रमाणं कुर्यात् – “अहाछंदो न वंद्यो, नापि प्रशस्य" इति प्रतिज्ञा । कस्माद्धेतोः ? उच्यते – कर्मबन्धकारणत्वात् । को दृष्टान्तः ? अविरतमिथ्यात्ववंदनप्रशंसनवत् । ईदृशप्रमाणस्य दूषणे न दोषमावहति प्रशंसवंदनपरूवणं कुर्वन् । “गच्छ8"त्ति कोइ अहाछंदो प्रोमाइसु गच्छरक्खणं करेति, तं वंदति पसंसति वा ण दोसो।।३५०२। जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं वा अणलं वा पवावेइ, पव्वावेंतं वा सातिज्जति ।।सू०॥४॥ णायगो स्वजनः, अनायगो अस्वजनः ।। अहवा - नातगो प्रज्ञायमानः, अनायगो अप्रज्ञायमानः । न अलं प्रनलं अपर्याप्तः- अयोग्य इत्यर्थः, पव्वावेंतस्स चउगुरू प्राणादिया य दोसा । इमा णिज्जुत्ती ण सुत्तक्कमेण प्रणाणुपुवीए वक्खाणेति - साधु उवासमाणो, उवासतो सो वती व अवती वा । सो पुण णायग इतरो, एवऽणुवासे वि दो भंगा ॥३५०३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy