SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३४६४-३४६६] एकादश उद्देशकः २२७ सेज्जातरपिंडो उग्गमादिसुद्धो भोत्तम्वो, प्रादिग्गहणातो रायपिंडो, न तत्र दोषः । णवे पलियंके मंकुणाइजीवविरहिते सोयव्वं, न दोसा । गिहिनिसिज्जाए को दोसो ? पवि य साहू तत्थ निसण्णो धम्म कहेज्जा, ते य दुविहं धम्म - गिहिधम्म साघुधम्मं च, एवं बहुतमो गुणो गिहिगिसेज्जाते। गिहिमत्तसेवणे को दोसो ? पवि य उड्डाहपच्छादणं कतं भवति ।। णिग्गंधीणं उवस्सए दोसविमुक्को कुसलचित्तो चिट्ठणादिपदे किं न करेति ! मह तत्थ ठियस्स अकुसलचित्तसंभवो भवे, अन्नत्थ वि प्रकुसलचित्तस्स दोसो भवत्येव । जत्थ न दोसो तत्थ मासाहियं पि वसतु, जत्य दोसो तत्थ ऊणे वि मासे गच्छउ, एवं मासकप्पेण न किं चि पयोयणं । एवं चरणे परूवणं करेति ॥३४६७।। कि चान्यत - चारे वेरज्जे वा, पढमसमोसरण तह य णितिए य । सुण्णे अकप्पिए वा, अणाउंछे य संभोए ॥३४६८॥ चरणं चारः । विगतरायं वेरज्ज, जं भणियं “णो कप्पइ णिग्गंथाणं वेरेज्जविरुद्धरज्जसि सज्ज गमणं सज्जं आगमणं" तदयुक्तं । कम्हा ? जम्हा परीसहोवसग्गा सोढव्वा । भवि य पव्वयं तेण चेव प्रप्पा परिचत्तो। पढमसमोसरणम्मि उग्गमादिसुद्ध वत्थपत्तं किण घेप्पति ? को दोसो णिम्ममस्स ? णितियावासे को दोसो ? अवि विहरंताणं सीउण्हपरीसहाइया य दोसा । निपच्चवाते सुण्णा वसही किं न कज्जति ? को दोसो ? मकप्पिएण उग्गमादिसुद्ध प्राणियं पिंडवत्यादि, किं न भुजति ? मनायउंछ प्रडतस्स पिवास-खुन परिस्समा बहुतरा दोसा, तम्हा ससड्डादिसु कुलेसु चेव उग्गमादिसुद्धं गेत्तव्यं । अन्नसंभोइनो पंचमहन्वय-अड्ढारससीलंगसहस्सधारी तिगुत्तो पंचसमितो य, तेण सद्धि किं न भुंजति ? न य अन्नकिरिया अन्नस्स संकामति । एवं चरणे उस्सुतं परूवेइ करेति य ॥३४६८॥ इयाणि गतिदिटुंतमाह - . खेत्तं गतो य अडवि, एक्को संचिक्खए तहिं चेव । तित्थकरो ति य पियरो, खेत्तं तू भावो सिद्धी ॥३४६६।। इमं अहाछंदो दिटुंतो परिकप्पेति । तं जहा - एगो कुटुंबी तस्स चउरो पुत्ता । तेण सव्वे संदिवा - "गच्छह खेत्ते, किसिवावारं करेह' । तत्थेगो जहुत्तं खेत्तं कम्मं करेइ । बीमो गामा णिग्गंतु अडवीए उज्जाणादिसु सीयलच्छायाट्ठितो अच्छति । ततिप्रो गिहा णिग्गंतु गामे चेव देवकुलादिसु जूयादिपमत्तो चिट्ठति । चउत्थो गिहे चेव किंचि वावारं करेंतो चिट्ठति ।। अण्णया तेसि पिया मतो। ताण जं पिइसतियं किंचि दव्वं छेत्ते वा उप्पण्णं तं सव्वं समभागेण भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy