________________
भाष्यगाथा ३४६४-३४६६]
एकादश उद्देशकः
२२७
सेज्जातरपिंडो उग्गमादिसुद्धो भोत्तम्वो, प्रादिग्गहणातो रायपिंडो, न तत्र दोषः । णवे पलियंके मंकुणाइजीवविरहिते सोयव्वं, न दोसा ।
गिहिनिसिज्जाए को दोसो ? पवि य साहू तत्थ निसण्णो धम्म कहेज्जा, ते य दुविहं धम्म - गिहिधम्म साघुधम्मं च, एवं बहुतमो गुणो गिहिगिसेज्जाते।
गिहिमत्तसेवणे को दोसो ? पवि य उड्डाहपच्छादणं कतं भवति ।।
णिग्गंधीणं उवस्सए दोसविमुक्को कुसलचित्तो चिट्ठणादिपदे किं न करेति ! मह तत्थ ठियस्स अकुसलचित्तसंभवो भवे, अन्नत्थ वि प्रकुसलचित्तस्स दोसो भवत्येव ।
जत्थ न दोसो तत्थ मासाहियं पि वसतु, जत्य दोसो तत्थ ऊणे वि मासे गच्छउ, एवं मासकप्पेण न किं चि पयोयणं । एवं चरणे परूवणं करेति ॥३४६७।। कि चान्यत -
चारे वेरज्जे वा, पढमसमोसरण तह य णितिए य ।
सुण्णे अकप्पिए वा, अणाउंछे य संभोए ॥३४६८॥ चरणं चारः । विगतरायं वेरज्ज, जं भणियं “णो कप्पइ णिग्गंथाणं वेरेज्जविरुद्धरज्जसि सज्ज गमणं सज्जं आगमणं" तदयुक्तं । कम्हा ? जम्हा परीसहोवसग्गा सोढव्वा । भवि य पव्वयं तेण चेव प्रप्पा परिचत्तो।
पढमसमोसरणम्मि उग्गमादिसुद्ध वत्थपत्तं किण घेप्पति ? को दोसो णिम्ममस्स ? णितियावासे को दोसो ? अवि विहरंताणं सीउण्हपरीसहाइया य दोसा । निपच्चवाते सुण्णा वसही किं न कज्जति ? को दोसो ? मकप्पिएण उग्गमादिसुद्ध प्राणियं पिंडवत्यादि, किं न भुजति ?
मनायउंछ प्रडतस्स पिवास-खुन परिस्समा बहुतरा दोसा, तम्हा ससड्डादिसु कुलेसु चेव उग्गमादिसुद्धं गेत्तव्यं ।
अन्नसंभोइनो पंचमहन्वय-अड्ढारससीलंगसहस्सधारी तिगुत्तो पंचसमितो य, तेण सद्धि किं न भुंजति ? न य अन्नकिरिया अन्नस्स संकामति । एवं चरणे उस्सुतं परूवेइ करेति य ॥३४६८॥
इयाणि गतिदिटुंतमाह - . खेत्तं गतो य अडवि, एक्को संचिक्खए तहिं चेव ।
तित्थकरो ति य पियरो, खेत्तं तू भावो सिद्धी ॥३४६६।। इमं अहाछंदो दिटुंतो परिकप्पेति । तं जहा - एगो कुटुंबी तस्स चउरो पुत्ता । तेण सव्वे संदिवा - "गच्छह खेत्ते, किसिवावारं करेह' ।
तत्थेगो जहुत्तं खेत्तं कम्मं करेइ । बीमो गामा णिग्गंतु अडवीए उज्जाणादिसु सीयलच्छायाट्ठितो अच्छति । ततिप्रो गिहा णिग्गंतु गामे चेव देवकुलादिसु जूयादिपमत्तो चिट्ठति । चउत्थो गिहे चेव किंचि वावारं करेंतो चिट्ठति ।।
अण्णया तेसि पिया मतो। ताण जं पिइसतियं किंचि दव्वं छेत्ते वा उप्पण्णं तं सव्वं समभागेण भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org