SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २२६ सभाष्य-चूणिके निशीयसूत्रे [ सूत्र-८३ पादपडिलेहणिमुहपोत्तियाणं एगंतरं भवतु, जतो स्वकायपमज्जणा भायणपमज्जणा य एयाए चैव कज्जति, न विरोडो अप्पोवगरणया य भवति, तम्हा सव्वे व पडिलेहगिगा सब्वे व मुहपोतिया कज्जतु रयहरणपट्टगो चेव बाहिरगिसेज्जाकजं करेति । किं निसेज्जागहणं कज्जति ? एक्क चेव पादं पडिग्गहं भवतु । कि मत्तयगहणं कज्जति ? पडिग्गहेणं चिय मत्तयकज्ज कज्जति, भणियं च - तरुणो एगं पादं गेण्हेज्जा। “२पट्टे" ति उत्तरपट्टो, सो रातो ग्रन्थुरणं कज्जति, भिक्वाग्गहकाले तं चेव पडलं कजति अहवा - रातो उत्तरपट्टे, दिवा सो चेव चोलपट्टो कजति । कि कक्खडफामाहिं उन्नदसियाहि ? खोमिया चेव मिउफासा भवतु । जति जीवदयत्थं पडिलेहणा कज्जति तो एगवत्यस्स उवरि सम्बपडिलेहणा कज्जउ । तं वत्थं . बाहि शीतले पदेमे पडिलेहिजतु ! एवं जीवदया भवति ॥३४६३।। दंतमिछण्णमलित्तं, हरियट्टि पमज्जणा य णितम्म । अणवादि अणणवादी, परूवणा चरण-गतीसं च ॥३४६४॥ दंतेहि णहा छेतवा, नहहरणं ग घेतव्वं, अधिकरणमभवात् । पादं अलिनं घरेयव्वं, लेवग्गहणे बह प्रायजमवि राहगा भवति । हरितोरिटितं डगलादिधेतवं, ते जीवा भाविकांता प्रासासिया भवंति, प्रणहा प्रदयालुतं भवति । जहा गितो जीवदयत्थं पम जति जाव छन्न तहा परतो पि पमज्जनु, जीवदयत्थमेव ण दोसो । एत्थ वि चि अशुवादि जहा पडिलेहणिमुहपोती। अहवा - पडिलेहणा पोत्ते । किं च अणणुवादी, जहा - "पट्टे पडलादि चोले" त्ति, छप्पतियउदरसंभवात् । अहवा - सब्वे पदा प्रगीतस्सऽगुवादी य प्रतिभासन्ति, गीतार्थस्य अननुपाति, अनभिहितत्वात - सदोषत्वाच्च । एषा परूवणा भणिता। इयाणि चरण-गतीमुभण्णति ॥३४६४।। तत्थ चरणे - सागारियादिपलियंकणिसेज्जासेवणा य गिहिमत्ते । णिग्गंथिचिट्ठणादी, पडिसेहो मासकप्पस्स ॥३४६५॥ सेज्जातर-रातपिंडे, उग्गमसुद्धाइ को भवे दोसो। पडिवत्ति दुविहधम्मे, सेज्जं नवए य पलियंके ॥३४६६। अणुड्डाहो गिहिमत्ते, निग्गंथीचिट्ठणे च सव्वत्थ । दोसविमुक्को अच्छे, मासहियं ऊण चरणेवं ॥३४६७॥ १ प्राचा० श्रुत० २ अध्य० ६ उद्दे० १ ० १५२ । २ गा० ३४६३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy