SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ गाववाचा ३४८४-३४६३] एकादश उद्देशकः २२५ इमेण विहिणा णिस्साकडं करेंति - चरुगं करेमि इहरा, समणा णेच्छंतुवक्खडं भोत्तुं । सद्धाकतं ठवेंति व, णिस्सापिंडम्मि सुत्तं तु ॥३४६०॥ दाणरुई सड्डो वा णिवेयणचरुववदेसं कातुं साधूण देति, प्राधाकम्मं ठवितं -। अहवा - "जाव साहू मच्छति ताव उवातियं देमो, सुहं साहू गिण्हंति", एत्य मोसक्कण-मीसजायठवियदोसा । जया वा साहू प्रागमिस्संति तदा दाहेमो, एत्थ प्रोसकण-मीसजात-ठवियदोसा । सद्धाकडं साहुणिस्साए वा ठवेंति, एत्य ठवियगदोसो । केवलो एस णिस्साकडो। एत्थ सुत्तणिवातो । इमो प्रणिस्साकहो साहू होउ वा मा वा देवताते पुस्वपवत्तं ठवेंति । सो य ठवितो साहू य पत्ता, एसो कप्पति ।।३४६०॥ णिस्साकडो वि कप्पति - इमेहि कारणेहिं असिवे प्रोमोयरिए, रायपुढे भए व गेलण्णे । श्रद्धाण रोहए वा, जयणागहणं तु गीयत्थे ॥३४६१॥ पणगपरिहाणिजयणाते गेण्हंति, जहा वा प्रगीतप्रपरिणामगा ण याणंति तहागीयत्था गेहंति।।३४६१॥ जे भिक्खू अहाछंदं पसंसति, पसंसंतं वा सातिज्जति ॥सू०॥८२॥ जे भिक्खू अहाछंदं वंदति, वंदंतं वा सातिज्जति ।।सू०॥८३॥ "महाछंदे" त्ति - जकारव्यंजनलोपे कृते स्वरे व्यवस्थिते भवति अहाछंदः, छंदोऽभिप्रायः, यथा स्वाभिप्रेतं तथा प्रज्ञापयन् प्रहाछंदो भवति. तं जो पसंसति वदति वा तस्स च उगुरुगं प्राणादिया य दोसा । केरिसा पुण अहाछदपडिवत्तीतो -- उस्सुत्तमणुवइ8, सच्छंदविगप्पियं अणणुवादी । परतत्ति-पवत्ते तितिणे य इणमो अहाछंदो ॥३४६२॥ उस्सुत्तं णाम सुत्तादवेतं, अणुवदिटुं णाम ज णो पायरियपरंपरागतं, मुक्तव्याकरणवत् । सीसो पुच्छति - किमणं सो परूवेति ? आचार्याह - "सच्छंदविगप्पियं", स्वेन छदेन विकल्पितं स्वच्छन्दविकल्पितं, तं च "अणणुपाती". न क्वचित् सूत्र अर्थे उभए वा अनुपाती भवति, ईदृशं प्ररूपयन्ति । किं च परो गृहस्थस्तस्य कृताकृतव्यापारवाहकः, परापवादभाषी वा, स्त्रीकथादिप्रवृत्तो वा, परतप्तिवृत्तिः । तितिणो - दवे भावे य । दब्वे तंबुरुगादि कटुं अगणिपक्खितं तिणितिणेति । भावे तितिणो आहारोवहिसेज्जाबो इट्ठातो अलभमाणो सोयति - जूरति तिप्पति । एवं दिवस पि तिणितिणितो अच्छति अद्धित्ति । इमा ग्रहाच्छंदे प्रतिपत्तयः ।।३४६२।। सो य अहाछंदो तिहा उस्सुत्तं दंसेति – परूवण-चरण-गतीसु। तत्थ परूवणे इमं - पडिलेहण-मुहपोत्ती, रयहरण-णिसिज्ज-पात-मत्तए पट्टे । पडलाइ चोल उण्णादसिया पडिलेहणा पोत्ते ॥३४६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy