SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२४ सभाष्य- चूर्णिके निशीथसूत्रे हीरंतं णिज्जंतं, कीरंतं वा वि दिस्स तु तयासा । अण्णत्थ वसति गंतुं, उवस्सतो होति तुवएसो || ३४८४ ॥ सेज्जायरस्स पिंडो, मा होहिति तेण अण्णाहिं वसति । इतरेसु परिजया अणागयं वसति गंतूणं ॥ ३४८५॥ गतार्थाः तत्थ गच्छमाणस्स अंतरा छक्कायविराहणा कटट्ठिविसमा दिएहि वा आयविराहणा । इमे य दोसा तत्थ - दुष्णीय दोणि विडा, मत्तुम्मत्ताय तत्थ इत्थी । दट्ठे भुताभुत्ते, कोउयसरणेहि गमणादी || ३४८६|| उपाउयं दुन्नियत्थं वा दुन्नीतं प्रवाउडा, दुन्निविद्वा विन्भला, गिब्भरा मत्ता, मदक्खए ईसि सवेणा सविकारट्ठकारी उम्मत्ता, भुतभोगिगो तातो दठ्ठे सतिकरणं, इयराण कीउयं ततो डिगमनादि करेज्ज | जम्हा एते दोसा तम्हा तत्थ ण गंतव्वं ॥ ३४८६ ।। बितियपदेण वा गच्छेज्जा - असि मोरिए, रायदुडे भए व गेलण्णे | अद्वाण रोहए वा अप्परिणामेसु जयणाए || ३४८७|| , T सिवादी सत्त कारणेसु जति गीयत्था ततो पणगपरिहाणोए वसहिठिता चेव गिति ||३४८७ || जतो भण्णति - परिणामते अच्छति आउलछम्मेण जाइ इतरेसु । जे दोसा पुव्वत्ता, सा इतरे कारणे जयणा ||३४८८|| Jain Education International श्रगीया त्रि जति परिणामगा तो प्रच्छति । ग्रह अगीता अपरिणामिया तो सेज्जायरसंखडीते आयरिश्रो भगति - एत्थ कल्लं जणाउलं भविस्सति इनो निगच्छामो प्रनवसहीए ठामो, असेज्जायरसंखडीए पुण संवासभद्दा भविस्संति ति काउं अन्नवसहीए वि वसेज्जा ||३४८८ || सूत्र ८१-८: जे भिक्खू निवेयणपिंडं भुंजइ, भुंजंतं वा सातिज्जति ॥ मू०॥८१॥ उवाइयं गोत्राइयं वा जं पुण्णभद्द माणिभद्द सव्वाणजक्ख 'महुडिमादियाण निवेदिज्जति सो निवेयणापिंडो । सो य दुविहो - साहुणिरुपाकडो प्रणिसाकडो य । मिस्साकडं गेण्हंतस्स चउगुरु, अनिस्साकडे मासलहं श्राणादिया य दोसा सव्वाणमाइयाणं, दुविहो पिंडो निवेयणाए उ । णिस्साएऽणिस्सा णिस्साए ग्राणमादीनि ||३४८६|| सव्वाणादिया जे ग्रतपविखया देवता ताण जो पिंडो निवेदिज्जति सो दुविधो शिस्समणिस्साडोय | साकडं पिंडं गेव्हंतस्स ग्राणादिया ।। ३४८६|| १ पाहुरियादियाण पा० । For Private & Personal Use Only - www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy