SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३४७७-३४८३ । एकादश उद्देशकः २२३ अहवा - जं बहूगिहातो वरगिहं णिज्जति तं आहेणं, जं वरगिहातो वहूघरं णिज्जति तं पहेणगं । अहवा - वरवहण जं पाभव्वं परोपरं णिज्जति तं सव्वं प्राहेणक, जमनतो णिज्जति तं पहेनगं । सव्वाण मंसादियाणं जं हिज्जति-णिज्जति त्ति तं हिंगोलं, हुज्जति वा तं हिगोलं । अहवा - जं मतभत्तं 'करडुगादियं तं हिंगोलं । वीवाहभत्तं सम्मेलो । अहवा - सम्मेलो गोढी तिए भत्तं सम्मेलं भण्णति । अहवा - कम्मारंभेसु हामिता जे ते सम्मेलो। तेसि जं भत्तं तं सम्मेलं । गिहातो उजाणादिसु हीरतं - नीयमानमित्यर्थः, प्रेहा पेक्ष्य, तं लप्स्यामीत्याशा । अहवा - प्रोदनादि अशितुमिच्छा तदामा, द्राक्षापानकादि पातुमिच्छा पिपासा। अहवा - ताए प्रदेशाए - प्रतिश्रयादित्यर्थः, जो ति साहू जम्मि दिणे पगरणं भविस्सति तस्स मारतो जा रयणी तं जो अण्णत्य प्रतिश्रये उवातिणावेति - नयतीत्यर्थः । अन्नं वा नयंत सादिज्जति, तस्स चउगुरु प्राणादिणो य दोसा, प्रायसंजमविगहणा । उक्तः सूत्रार्थः । इदाणि णिज्जुत्ती । सा प्रायशो गतार्थव । मंसाइ पगरणा खलु, जत्तियमेत्ता उ आहिया सुत्ते । सेज्जायरेतराण व, जे तत्थासागते भिक्खू ॥३४७६।। तं पगरणं सेज्जातरस्स. इतरम्स वा असेज्जातरस्स, जे भिक्खू तत्थ भत्ते प्रासा तत्थासा, तत्था साते अणं वसहिं पागते प्राणादयो शेसा भवंति ॥३४७६।। तं रयणिं अण्णत्था, उवातिणा एतरेसु वा तत्थ । सो आणा अणवत्थं मिच्छत्त-विराहणं पावे ॥३४८०॥ सेज्जायरभत्तो सेज्जायरपिंडो प्रकपिउ त्ति काउं अन्नवसहिं गच्छति, इयरेसु तत्य गर्नु वसति परि (च) जयट्ठा ॥३४८०॥ मंसाण व मच्छाण व, गच्छंता पारियम्मि वयगादी। आणेति संखडिं पुण, खलगा जहियं तु सोसंति ॥३४८१॥ गच्छमाणा सडि करेंति, कत्तियमासादि प्रमंसभक्खणवते गहिते तम्मि पुण्णे मंसादिपगरणं काउं धिज्जातियाण दाउं पच्छा सयं पारेति । ग्रहवा - मंसादिभक्खणविरतिव्वयं धेनुं तस्स रक्खगट्ठा प्रादिए संखडि करेंति, आणिए वा मी संखडि करेंति । खलग जत्थ मंसं सोसंति ॥३४८१।। आहेणं दारगइत्तगाण वधुइत्तगाण व पहेणं । वरइत्तादि वहेणं, पहेणगं ऐति अपणत्थ ॥३४८२॥ सम्मेलो घडा भोज्ज, जं वा अत्थारगाण पकरेंति । हिंगोलं जं हिजति, सिहोडसिवाइ करडं वा ॥३४८३।। १ श्राद्धविशेषः । २ गा० ३४८३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy