SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २२२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ७६-८० गिलाणस्स पतिदिणं अलभते, प्रद्धाण पवण्णाणं असंथरणे, दुभिक्खे य असंथरंतो, उत्तिमट्ठ. पडिवण्णस्स असमाहाणे तक्खणमलंभे एमादिकारणेहिं जयणाते परिवासेजा ॥३४७६।। इमा जयणा - सवेंटऽप्पमुहे वा, दद्दर मयणादि अपरिभुजते । उंदरभए सरावं, कंटियउवरिं अहे भूती ॥३४७७॥ लाउए सर्वेटे छुभति, अप्पमुहे वा कुडमुहादिसु, तत्थ छोढं चम्मेग घणेण वा चीरेण दद्दरेति, दद्दरासति सरावादिपिधाणं दातुं संधि मयणेण लिपति, छगणेण, मट्टियाए वा, ततो अव्वाबाहे एगंते ठवेति, जत्थ उदरभयं तत्थ सिक्कए काउं बेहासे ठवेति, जइ रज्जूए उंदरा अवतरंति तत्थंतरा सरावं ठवेंति, कंटकामो वा कद्दमे उद्धमुहा करेंति, भायणस्स वा मुहे कंटिका करेंति, एसा उवरि रक्खा । भूमिठियस्स वा अहो भूती करेत, परिगलणभया वेहासठियस्स अहो भूति करिज्जति ।।३४७७।। जत्थ पिवीलिगभयं, मूसगा य णत्यि, रज्जूए वा मूसगेहि छिंदणभयं, तत्थिमा प्रालयण-विधी ईसिं भूमिमपत्तं, आसण्णं वा वि छिण्णरक्खट्ठा । पडिलेह उभयकालं, अगीय अतरंत अण्णत्थ ॥३४७८॥ भूमीए ईसि अपत्तं रज्जूए प्रोसारेंति, प्रासणं वा हेट्ठा प्रणप्फिडतं ठवेंति । किमेवं ठविज्जति ? जदि मूसगेण रज्जू छिज्जति तो सपाणभोयणं भायणं पडितं पिण भिज्जत्ति, रक्खियं भवति, पुम्दावरासु य संझासु पडिलेहणपमज्जणा करेंति । अगीतगिलाणा जत्थ वसतीए संति न तत्थ ठवेंति । ते वा अगीयगिलाणा अण्णत्थ ठवेंति ॥३४७८॥ जे भिक्खू परिवासियस्स असणस्स वा पाणस्स वा खाइमस्स वा साइमस्स वा तयप्पमाणं वा भूइप्पमाणं वा बिंदुप्पमाणं वा आहारं आहारेइ, आहारेंतं वा सातिजति ॥सू०॥७९॥ जे भिक्खू मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा सम्मेलं वा हिंगोलं वा अन्नयरं वा तहप्पगारं विरूवरूवं हीरमाणं पहाए ताए आसाए ताए पिवासाए तं रयणि अण्णत्थ उवातिणावेति, उवातिणावेतं वा सातिजति ॥सू०॥८॥ 'जम्मि पगरणे मंसं आदीए दिज्जति पच्छा प्रोदणादि, तं मंसादि भण्णति । मंसाण वा गच्छंता प्रादादेव पारणे करेंति तं वा मंसादि । प्राणिएसु वा मसेसु पादावेव जणवयस्स मंसपगरणं करेंति पच्छा सयं परिभुजंति तं वा मंसादी भणति । एवं मच्छादियं पि वत्तव्वं । मंसखल जत्थ मंसाणि सोसिज्जति, एवं मच्छखलं पि । जमन्नगिहातो प्राणिज्जति तं प्राहेणं, जमन्नगिहं णिज्जति तं पहेणगं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy