SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३४६७-३४७६ ] - एकादठा उद्देशकः . २२१ किंपुण आगाढं आणागाढं वा ? . तत्थिमं आगाढं समासतो चउन्विह - श्रद्धाणे ओमे वा, गेलण्ण परिण दुल्लभे दव्वे । आगाढं णायव्वं, सुत्तं पुण होतऽणागाहे ॥३४७३॥ इमं खेत्तागाढं - प्रद्धाण-पडिवण्णगाणं सब्बहा जं असंथरणं तं प्रागाढं । इमं कालागाढं- प्रोमकाले जं असंथरंणं तं मागाढं । इमे - गिलाण-परिणी दो वि भावागाढं । गिलाणस्स तद्दिवसं पायोम्गं जति न लब्भति गिलाणागाढं। परिणस्स असमाधाणे उप्पण्णे दिया रातो वा परिण्णागाढं । इह राती अहिकारो। इमं दव्वागाढं - "दुल्लभदवे' त्ति – सतपाग-सहस्सपागं, घयं, तेलं, तेण साहुणो कज्ज, तम्मि बालते दुल्लभदव्वागाढं । एवंविधं पागाढं णायव्वं । पडिपक्खे अगाणाढं । इस मुत्तं -- प्रणागाढे परिवासेति, तस्स य सोही, संजमायविराहणादोसा य ॥३४७३।। तत्य संजमे इमा विराहणा -- सम्मुच्छंति तहिं वा, अण्णे आगंतुगा व लग्गति । . तक्केंति परंपरतो, परिगलमाणे वि एमेव ॥३४७४।। असणादिए परिवेसाविते किमिरसगादी पाणा सम्मुच्छंति, अण्णे वा मच्छिय-मसग-मक्कोड-पिवीलिगादी पति, तक्कैति, परंपरतो वा भवंति । तं परिवासिदव्वं मच्छिग-मुइंग-मूसगादी तक्कैति, मच्छियानो गितकोइ. लिंगा तक्केति, गिहकोइलगं मज्जारो तक्के ति, मज्जारं साणो तक्कै ति, एस तक्कैति परपरयो । अह तं भायणं परिगलति, तत्थ वि परिगलिए एवं चेव तक्कैति परंपरयो । अत्र मधुबिन्दो रुपाख्यानं द्रष्टव्यम् । एसा संजमविराहणा ।।३४७४।। इमा प्रायविराहणा - जाला तया विसे वा, उंदरपिंडी व पडण सुकं वा । घरकोइलाइमुत्तण, पिवीलिगा मरण णाणाता ॥३४७॥ भत्ते पाणे वा परिवासिठविते सप्पादिणा जिंघमाणेण लाला विससम्मिस्सा मुक्का हवेजा, तया विसेण वा फुसितं हवेजा। उंदराणि वा संवासगतागि तत्थ पडेजा। तेहि वा संवासगतेहि बीयं निसटुं, तं पडेजा। घरकोइलो वा मुत्तेज्जा। गिहकोकिल-अवयवसम्मिस्सेण भुत्तेण पोट्टे किल गिहकोइला सम्मुच्छंति। मुइंगादी वा पडेज। एत्थ मुइगासु मेहा परिहायति । मेहापरिहाणोए णाणविराहणा। सेसेसु प्रायविराहणा । परियावणादि जाव चरिमं पावति ।।३४:५।। वितियपदे ग्रागाढकारणे निक्खवंतो ग्रदोसो। त च इमं - बितियपदं गेलण्णे, श्रद्धाणोमे य उत्तिमढे य । एतेहिं कारणेहि, जयणाए णिक्खवे भिक्खू ॥३४७६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy