________________
२१८
सभाष्य-चणिके निशीथसूत्रे
[सूत्र-७७
इयाणि "'सुण्णगामे" त्ति -
कप्पडियादीहि समं, तेणगपल्लि तु सिक्कए घेत्तुं । गहणं सति लाभम्मि य, उवक्खडे अण्णलिंगेण ॥३४५८॥ अद्धाणासंथरणे, सुण्णे दवम्मि कप्पती गहणं ।
लहुओ लहुया गुरुगा, जहण्णए मज्झिमुक्कोसे ॥३४५६।। प्रद्धाणपडिवन्नाणं असंथरणे जाते सुणे गामे जहन्नमज्झिमुक्कोसस्स दव्वस्स प्रदिन्नस्स कप्पति गहणं कातुं ।
अह संथरणे गेण्हति तो इमं "प्रोहेण" पुरिसअविभागेण पच्छित्तं, जहन्ने मासलहुं, मज्जिमे चउलहुँ, उक्कोसे चउगुरु ॥३४५६।।
जहन्नमज्झिमुक्कोसदरिसणत्थं इमं -
उक्कोसं विगतीओ, मज्झिमगं होति कूरमादीणि ।
दोसीणाति जहण्णं, गेण्हती आयरियमादी ॥३४६०।। पायरिय-वसभ-भिक्खूणं गेण्हताणं प्राणादिया दोसा ॥३४६०॥ इमं च पुरिसविभागेण पच्छित्तं -
अद्धाणे संथरणे, सुण्णे गामम्मि जो उ गिण्हेज्जा ।
छेदादी आरोवण, णेयव्वा जाव मासो उ ॥३४६१॥ प्रद्धाणपडिवन्नो संथरणे जो सुन्नगामे विगतिमादियं गेण्हति तस्स अंतो मासस्स बहिं वा दिहादिद्वं पायरियमादियाण छेदादि पारोवणा ताव णेयव्वा जाव मासियं अंते ॥३४६१॥ सा य छेदादिप्रारोवणा इमा -
छेदो छग्गुरु छल्लहु, चउगुरु चउलहु गुरु लहूमासो।
भिक्खू वसभायरिए, उक्कोसे मज्झिम जहण्णे ॥३४६२॥ इमो चारणापगारो - पायरियस्स विगइमाइ उनकोसं सुत्रगामे अंतो दिटुं गिण्हंतस्स छेदो, प्रतो चेव प्रदिवे छग्गुरु । बाहिं दिढे छग्गुरुगा चेव । वाहिं अदिढे छल्लहुगा ।
पायरियस्सेव प्रोदणादि मज्झिमे अंतो दिढे छग्गुरुगा, अदिढे छल्लहु । बाहिं दिटे छल्लहुगा चेव, मदिटे चउगुरुगा।
मायरियस्सेव अंतो जहण्णे दोसीणादिम्मि दिटे छल्लहुगा, अदिट्टे च उगुरुगा, बाहिं दिढे चउगुरुगा चेव अदिढे चउलहुगा।
वसभस्स एवं चेव - चारणाप्पगारेण छग्गुरुगादि मासगुरुए ठायति । भिक्खुस्स वि एवं चेव छल्लहुगादि मासलहुगे ठायति ।।
"भिक्खुवसमायरिए" ति जं पुरिसविवञ्चासगहणं कतं तं विपरीतचारणाप्रदर्शनार्थम् । १गा० ३४१३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org