________________
भाष्यगाथा ३४४७ - ३४५७ ]
सत्थेण गम्ममाणे सत्थे प्रसती भत्तपाणस्स इमेसु मग्गंति - पडिसत्थे, "तेण" पल्लोसु, सुष्णगा वा, रुक्खमूलेसु वा पलंबे पलोएंति- गृहंतीत्यर्थः । संथरणासति "णंदी" हरिसो, दुविधं दव्वं परितागंतादि, असंथरे उत्क्रमेणापि तद्द्रव्यं गृहन्ति, येन नन्दी भवतीत्यर्थः ।। ३४५३ ।।
""पडिसत्थो" अस्य व्याख्या
एकादश उद्देशकः
-
प्रत्तेण व पाणेण व, णिमंतऽणुग्गए व अत्थमिते । इच्चो उदितो त्तिय, गहणं गीयत्थसंविग्गे || ३४५४ ||
सत्थेणं गम्ममाणे असंथरे जति पडिसत्यो मिले
रातो तत्थ ग्रहाभद्दा दाणरुइणो सड्ढा वा जति
भत्ते पाणेण वा निमंतिया श्रणुग्गए सूरिए प्रत्थमिते वा ताहे जति सव्वे गीता तो गिहंति चेव । गीतमिस्सा ताहे गीता भगत - "वच्चह तुम्भे, अम्हे उदिते सूरिए इमं भत्तपाणं घेत्तु पच्छा एहामो ।" पट्ठिएसु मिगेसु ते गीया तक्खणमेव रातो घेत्तुं श्रणुमग्गतो गच्छति थिए सत्थे मिगपुरतो श्रालोति " इच्चे उदिए गहणं कातुं प्रागता " । एयं सव्वं जयणं गीयत्थो संविग्गो करेति ।। ३४५४ ।। गीयत्थरगहणणं, राते गेण्हतो भवे गीतो ।
संविग्गग्गहणेणं, तं गेहंतो वि संविग्गो || ३४५५ ।।
"तेणपल्लीसु पिसितं" संभवति । तत्थ इमा जयणा
पोग्गल बेंदियमादी, संथरणे चउलहू तु सविसेसा । ते चेव असंथरणे, विवरीय सभाव साहारे || ३४५६ ।।
-
जइ संथरणे पोग्गलं बेंदियसरी निष्पन्नं गेव्हंति तो चउलहुगं दोहि वि तवकालेहिं लहुयं । तेइंदिएसु कालगुरु । चउरिदिएसु तवगुरु । पंचिदिएसु दोसु गुरुगं ।
१ गा० ३४५३ ।
२१७
अस्यैवापवादो - असंथरणे बेइंदियादिकमेण घेत्तव्वं । ग्रह असंयरणे विवरीतं उक्कमेण गेव्हंति तो ते चेव चउगुरुगा ।
अववादे श्रपवादः - उक्कमेणापि जं सभावेण साधारणं तं गेण्हंति ।। ३४५६॥ पिसितग्गह इमा जयणा
जत्थ विसेसं जाणंति, तत्थ लिंगेण चतुलहू पिसिए । अण्णा उग्गहणं, सत्यम्मि वि होति एमेव ||३४५७||
Jain Education International
जत्थ सत्थे गामे वा जणो विसेसं जाणति जहा साहू पिसितं न भुजंति, तत्थ जति सालंगेण विसितग्गहणं करेंति तो चउलहुं । "अन्नाए" ति जत्थ विसेसं न जाणंति तत्थ सलिंगेणेव गहणं । ग्रह परलिंगं करे तो मूलं । पडिसत्थमादिसु वि एमेव । रात्रौ भिक्षागणे भोजने च इदमेव द्रष्टव्यं
।।३४५७।।
For Private & Personal Use Only
www.jainelibrary.org