SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३४४७ - ३४५७ ] सत्थेण गम्ममाणे सत्थे प्रसती भत्तपाणस्स इमेसु मग्गंति - पडिसत्थे, "तेण" पल्लोसु, सुष्णगा वा, रुक्खमूलेसु वा पलंबे पलोएंति- गृहंतीत्यर्थः । संथरणासति "णंदी" हरिसो, दुविधं दव्वं परितागंतादि, असंथरे उत्क्रमेणापि तद्द्रव्यं गृहन्ति, येन नन्दी भवतीत्यर्थः ।। ३४५३ ।। ""पडिसत्थो" अस्य व्याख्या एकादश उद्देशकः - प्रत्तेण व पाणेण व, णिमंतऽणुग्गए व अत्थमिते । इच्चो उदितो त्तिय, गहणं गीयत्थसंविग्गे || ३४५४ || सत्थेणं गम्ममाणे असंथरे जति पडिसत्यो मिले रातो तत्थ ग्रहाभद्दा दाणरुइणो सड्ढा वा जति भत्ते पाणेण वा निमंतिया श्रणुग्गए सूरिए प्रत्थमिते वा ताहे जति सव्वे गीता तो गिहंति चेव । गीतमिस्सा ताहे गीता भगत - "वच्चह तुम्भे, अम्हे उदिते सूरिए इमं भत्तपाणं घेत्तु पच्छा एहामो ।" पट्ठिएसु मिगेसु ते गीया तक्खणमेव रातो घेत्तुं श्रणुमग्गतो गच्छति थिए सत्थे मिगपुरतो श्रालोति " इच्चे उदिए गहणं कातुं प्रागता " । एयं सव्वं जयणं गीयत्थो संविग्गो करेति ।। ३४५४ ।। गीयत्थरगहणणं, राते गेण्हतो भवे गीतो । संविग्गग्गहणेणं, तं गेहंतो वि संविग्गो || ३४५५ ।। "तेणपल्लीसु पिसितं" संभवति । तत्थ इमा जयणा पोग्गल बेंदियमादी, संथरणे चउलहू तु सविसेसा । ते चेव असंथरणे, विवरीय सभाव साहारे || ३४५६ ।। - जइ संथरणे पोग्गलं बेंदियसरी निष्पन्नं गेव्हंति तो चउलहुगं दोहि वि तवकालेहिं लहुयं । तेइंदिएसु कालगुरु । चउरिदिएसु तवगुरु । पंचिदिएसु दोसु गुरुगं । १ गा० ३४५३ । २१७ अस्यैवापवादो - असंथरणे बेइंदियादिकमेण घेत्तव्वं । ग्रह असंयरणे विवरीतं उक्कमेण गेव्हंति तो ते चेव चउगुरुगा । अववादे श्रपवादः - उक्कमेणापि जं सभावेण साधारणं तं गेण्हंति ।। ३४५६॥ पिसितग्गह इमा जयणा जत्थ विसेसं जाणंति, तत्थ लिंगेण चतुलहू पिसिए । अण्णा उग्गहणं, सत्यम्मि वि होति एमेव ||३४५७|| Jain Education International जत्थ सत्थे गामे वा जणो विसेसं जाणति जहा साहू पिसितं न भुजंति, तत्थ जति सालंगेण विसितग्गहणं करेंति तो चउलहुं । "अन्नाए" ति जत्थ विसेसं न जाणंति तत्थ सलिंगेणेव गहणं । ग्रह परलिंगं करे तो मूलं । पडिसत्थमादिसु वि एमेव । रात्रौ भिक्षागणे भोजने च इदमेव द्रष्टव्यं ।।३४५७।। For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy