SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशोथसूत्रे [ सूत्र-७७ सत्या हेग पडिसिद्धा तेगेहि वा सत्ये विलुलिते अलब्भमाणे जइ ते सव्वे गीयत्था तो चउमंगेण ' जति । ग्रह गोयमिस्सा तो सलिंगेग चेत्र । जति भद्दिता तत्थ सत्थे थेरी प्रत्थि तो तस्समीचे ठावेंति, २ गीतेहि वा थेरिसमीत्रातो प्राणवेंति, पेरिसमीवातो प्राणियं ति भणति ॥ ३४४६ ॥ ११६ तो ति पल्लिगादी, सड्ढा थेरि पडिसत्थगातो वा । णायम्मिय पण्णत्रणा, ण हु असरीरो हवति धम्मो ॥ ३४४७॥ मिगेसु पुच्छंतेसु इमं उत्तरं - "पल्लीश्रो वा पडिसत्थातो सड्ढेहि वा दिन्नं" । एवं चउभंगेण जयंता जति मिगेहिं णाता तो ते मिगा पन्नविज्जति "प्रसरोरो धम्मो न भवति, तम्हा सव्वायत्तेण सरीरं रक्खपव्वं, पच्छा इमं च श्रन्नं च पच्छित्तेण विसोहिस्सामो" ||३४४७॥ परिसागमणे इमो विधी 1 पुरतो य वच्चति मिगा, मज्झे वसभा उ मग्गतो सीहा । पिट्ठतो वसभऽण्णेसिं, पडिताऽसहुरक्खणा दोन्हं ॥ ३४४८ || पुत्रद्धं कंठं । अण्णे भांति - पितो वसभा गच्छति इमं कारणं मिगसीहाणं एएसि जे अस हापिवासापरिस्सहेहि पीडिता तेसि रक्खणट्ठा || १४४८ || वसभोवतोगो इमो - पुरतोय पासतो पिट्ठतो य वसभा वहति श्रद्धाणे | गणपतिपासे वसभा, मिगाण मज्झम्मि वसभेगो || ३४४६ ॥ वसभा सीहेसु मिगेसु, चेत्र थामावहारविजढा तु । जो जत्थ हो सहू, तस्स तह उग्गहं कुज्जा ॥ ३४५० ॥ थामो बलवं, जत्थे त्ति जेग पिवासादशा ग्रसहू तेण उवग्गहं कुब्वंति ।। ३४५० ।। तं च इमं - भत्ते पाणे विस्सामणे य उचगरण - देहवहणे य । थामा विहारविजढा, तिष्णि वि उवगेण्हते वसभा ॥ ३४५१ ।। खुहितस्य भत्तं देति पिवासियस्स पाणं, परिस्संतस्स विस्सामणं, उवकरणसरीरे वोढुं असमत्यस्स तेसि वहणं करेंति "तिष्णि वि" मिगसीहवसमे वसभा उवगिण्हति ।। ३४५१ ।।. जो सो उवगरणगणो, पविसंताणं ऋणागयं भणितो । सट्टा सट्टाणे, तस्सुवओोगो इहं कमसो || ३४५२ ।। चम्मादिपुच्वत्तमेव सद्वाणं, जेग जया कज्जं तं तदा पयोत्तव्वं । एसेव कमो ॥। ४५२।। असतीते गम्ममाणे, पडिसत्थे तेण - सुण्णग मे वा । रुक्खाईण पलोयण, असती गंदी दुविहदव्वे || ३४५३ ॥ १ दियागहियमादि । २ प्राहारादि, इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy